SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ मीमांसा ] सूत्र २-१-१५ णाय प्रथमं पदम् । अव्याप्तवचने हेतुत्वनिराकरणाय द्वितीयमिति । स द्विविधस्तथोपपत्त्यन्यथानुपपत्तिभ्याम्, तद्यथा धूमस्य तथैवोपपत्तेर्धूमस्यान्यथानुपपत्तेर्वेति ॥ १२ ॥ ७७ उदाहरणं लक्षयति ॥ दृष्टान्तवचनमुदाहरणम् ॥२- १ - १३ ॥ दृष्टान्त उक्तलक्षणस्तत्प्रतिपादकं वचनमुदाहरणं तदपि द्विविधं दृष्टान्तभेदात् साधनधर्मप्रत्युक्तसाध्यधर्मयोगी साधर्म्यदृष्टान्तस्तस्य वचनं साधम्र्योदाहरणम्, यथा यो धूमवान् सोऽग्निमान् यथा महानसप्रदेशः साध्यधर्मनिवृत्तिप्रयुक्तसाधनधर्मनिवृत्तियोगी वैधर्म्य - दृष्टान्तस्तस्य वचनं वैधम्र्योदाहरणम्, यथा योऽग्निनिवृत्तिमान् स धूमनिवृत्तिमान् यथा जलाशयप्रदेश इति ॥ १३ ॥ उपनयलक्षणमाह ॥ धर्मिणि साधनस्योपसंहार उपनयः ॥२- १ - १४॥ दृष्टान्तधर्मिणि विप्रसृतस्य साधनधर्मस्य साध्यधामणे य उपसंहारः स उपनयः उपसंह्रियतेऽनेनोपनीयतेऽनेनेतिवचनरूपः, यथा धूमवांश्चायमिति ॥ १४ ॥ निगमनं लक्षयति ॥ साध्यस्य निगमनम् ||२-१-१५॥ साध्यधर्मस्य धर्मिण्युपसंहारो निगम्यते पूर्वेषामवयवानामर्थोऽनेनेति निगमनम्, यथा तस्मादग्निमानिति । एते नान्तरीयकत्वप्रतिपादका वाक्यैकदेशरूपाः पञ्चावयवाः । एतेषामेव शुद्धयः पञ्च । यतो न शङ्कितसमारोपितदोषाः पञ्चाप्यवयवाः स्वां स्वामनादिनवा - मर्थविषयां धियमाधातुमलमिति प्रतिज्ञादीनां तं तं दोषमाशङ्कय तत्तत्परिहाररूपाः पञ्चैव शुद्धयः प्रयोक्तव्या इति दशावयवमिदमनुमानवाक्यं बोध्यानुरोधात् प्रयोक्तव्यमिति ॥ १५ ॥
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy