SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ 7 न्यायालङ्कारालङ्कृता । ८१ रूपे नास्मिन् प्रकृतसाधनयोरविनाभावनिर्णयाऽभावादेव हेत्वानिर्णीताविनाभावलक्षणेनैवाऽसत्प्रतिपक्षत्वस्याऽपि भासत्वेन संग्रह इति त्रैरूपये पाञ्चरूपये वा विपक्षेsसवमेव निर्णीतं निर्णीताविनाभावस्वरूपमेकं हेतुलक्षणौचित्येनावशिष्यते । शेषं तु द्वयं चतुष्टयं वाऽन्यथासिद्धत्वाद् व्यभिचारिभावमा स्कन्दत् हेतुलक्षणपदं समलंकरोति । तत्स्थितमेतन्निर्णीताविनाभावैकलक्षणो हेतुर्न तु त्रिलक्षणकादिस्तस्य हेत्वाभासस्यापि सम्भवादिति ॥ १२ ॥ अथ साधनं विभजते विधिप्रतिषेधाभ्यां द्विविधम् ॥१३॥ - साधनमिति वर्तते । तद् द्विविधं विधिसाधनं प्रतिषेधसाधनं च तत्र सर्दशो विधिः, असदंशः प्रतिषेधः, स च चतुर्द्धाप्रागभावः, प्रध्वंसाभावः, अन्योन्याभावः, अत्यन्ताभावश्चेति । तत्र यन्निवृत्तावेव कार्यसमुद्भवः सोऽस्य प्रागभावः, यथा मृत्पिण्डनिवृत्तावेव समुद्भवतः कलशस्य मृत्पिण्डः, न चात्र तमोनिवृत्तावेव रूपज्ञानोद्भवः, येन तमसोऽपि तत्प्रति समुचितः प्रागभावत्वप्रसङ्गावतारः, नक्तञ्चरादावतीन्द्रियदर्शिनि च तद्भावेऽपि तद्भावात् । यदुत्पादे कार्यस्य नियमेन विपादः सोऽस्य प्रध्वंसाभावः, यथा कपालकदम्बकोत्पादे नियमतो विपाददशायामायातो कुम्भस्य कपालकदम्बकम् । स्वरूपान्तरात् स्वरूपव्यवच्छेदोऽन्योन्याभावः, यथा पटखभावाद् घटस्वभावव्यावृत्तिः । कालत्रयापेक्षिणी तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावः, यथा चेतनाऽचेतनयोरिति ॥ १३ ॥ तद् द्विविधमपि विधिप्रतिषेधस्वरूपं साधनं पुनः प्रकारतः प्रकाशयति तदपि विधिनिषेधसाधक ११
SR No.022390
Book TitlePraman Paribhasha
Original Sutra AuthorN/A
AuthorDharmsuri, Nyayvijay
PublisherHarashchand Bhurabhai
Publication Year1914
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy