SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ न्यायालङ्कारालङ्कृता । २०१ ज्ञानिनो भवकान्तारे पुनरागन्तुं नाहन्ति, भवतरुवीजभूतकर्मणः समूलकाषं कषणात् अन्यथा मुक्तत्वभङ्गमसङ्गात् । इदमेवाऽन्येप्याहुः"क्षीरात्समुद्धृतं त्वाज्यं न पुनः क्षीरतां ब्रजेत् । पृथक्कृतस्तु कर्मभ्यो नात्मा स्यात्कर्मवान्पुनः ॥ १ ॥ यथा नीता रसेन्द्रेण धातवः शातकुम्भताम् । पुनरावृत्तये न स्युस्तद्वदात्माऽपि योगिनाम्" ॥ २ ॥ मुक्तिं गत्वापि यदि अधोऽवतारः स्यात्, तासौ मुक्तिरेवं न, स्वर्ग एव वेदितव्यः, अतो नित्यज्ञानानन्दरूपां मुक्तिमभ्युपगच्छतो गल एवं पतितः स्यात् मुक्तानां भवावतारानभ्युपगमः, अन्यथा भवमवतेरुषो भगवतो निरतिशयानन्दा नुभवे त्रुटिमसक्तेः, संसारे तद्विरोधिकारणसंयोगात्, अन्यथा संसारिणोऽपि मुक्तताप्रसक्तेः ॥ ५ ॥ उक्तो जीवः, अथाऽजीवतत्त्वं प्रस्तौति अजीवो धर्माधर्माकाशकालपुदलैः पञ्चधा ॥६॥ यदाहुरत्र-.. "अजीवाः स्युर्धर्माधर्मविहाय कालपुद्गलाः । . . जीवेन सह पश्चापि व्याण्येते निवेदिताः ॥ १ ॥
SR No.022390
Book TitlePraman Paribhasha
Original Sutra AuthorN/A
AuthorDharmsuri, Nyayvijay
PublisherHarashchand Bhurabhai
Publication Year1914
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy