SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १८२ प्रमाणपरिभाषा - मात्मनः । यदुवाच कणादपुनिः- “ व्यवस्थातो नाना " इति कचित्सुखी, कश्चिद् दुःखी, कश्चिद् मुक्तः, कश्चिद् बद्धः, इत्यादिरूपा प्रत्यक्षसिद्धा व्यवस्था प्रतिनियता नोपपद्येत विना नानात्वमात्मन इति तदर्थ:, इति । एवं चाद्वैकान्तपक्षः प्रत्युक्तः । तदाह स्तुतिकारः श्रीसमन्तभद्र:" अद्वैतैकान्तपक्षेऽपि दृष्टो भेदो विरुध्यते । कास्काणां क्रियायाश्च नैकं स्वस्मात् प्रजायते ॥ १ ॥ कर्मद्वैतं फलद्वैतं लोकद्वैतं चं नो भवेत् । विद्याविद्याद्वयं न स्याद् बन्धमोक्षद्वयं तथा ॥ २ ॥ तोरद्वतसिद्धिवेद् द्वैतं स्याद्धेतुसाध्ययोः हेतुना चेद्विना सिद्धिद्वैतं वाङ्मात्रतो न किम् १ || ३ अद्वैतं न विना द्वैतादहेतुरिव हेतुना । संज्ञिनः प्रतिषेधो न प्रतिषेध्याहते क्वचित्" ॥४॥ इति ॥ १ ॥ उक्तो जीवः । स च द्वेधा संसारी मुक्तच, तत्र संसारजीवस्वरूपमावेदयति- S d सावरणः संसारी ॥२॥ आत्रियतेऽनेनेत्यावरणं कर्मेत्यर्थः । तच्च पौद्गलिकम्, तथाहि कर्म पौद्गलिक, जीवस्य पारतन्त्र्यनिमित्तत्वात् निगडादिवत् न च क्रोधादिना व्यभिचारः, तेषां जीवपरिणामानां पारतन्त्र्यस्वभावत्वात् क्रोधादिपरिणामो हि जीवस्य पारतत्र्यम्, न पुनः पारतन्त्र्यनिर्मित्तमिति । तथा कर्म मूर्त्त तस्सम्बन्धे वेदनोद्भवात् धूमध्वजादिवत् । सम्बन्धे वेदनोद्भवः, तस्मात् तद् मूर्त्तम् भवति च कर्मतथा मूर्त्त कर्म ।
SR No.022390
Book TitlePraman Paribhasha
Original Sutra AuthorN/A
AuthorDharmsuri, Nyayvijay
PublisherHarashchand Bhurabhai
Publication Year1914
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy