SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ न्यायालङ्कारालङ्कृता । १७३ अस्तीन्द्रियाणामधिष्टाता करणत्वात्, सर्वदण्डादिकरणानि हि सकर्तृकाण्येव कायमर्जयितुं पर्याप्नुवन्ति ॥ ४ ॥ देहोऽयं सभोक्तृकः भोग्यत्वात् शाल्यादि-वस्त्रादिगृहादि-गजादिवत् ॥ ५ ॥ ज्ञानादयो द्रव्याश्रयाः गुणत्वात् रूपादिवत् ॥ ६ ॥ ज्ञानादयः सोपादानाः कार्यत्वात् कलशवत् ।। ७ ।। जीव इति वचनं सार्थकं व्युत्पत्तिमत्त्वे सति शुद्धपदत्वात्, यन्नैवं तन्वं यथा डित्थादिकं खरविषाणादिकं च, अत्र ह्याचं शुद्धपदमपि व्युत्पत्तिरादित्यादसार्थकम् । चरमं च सामा सिकत्वेन शुद्धपदत्वाभावाद् व्युत्पत्तिमदपि न सार्थकम् ।।८।। • देहो न जीवपदार्थः देहजीवयोः पर्यायवचनभेदात, यत्रहि दृष्टः पर्यायवचनभेदः तत्रास्त्येवान्यत्वम्, यथा घटाकाशयोः, तत्र हि कुटकुम्भकलशादयो घटस्य पर्यायाः, खनभाव्योमाम्बरगगनाऽन्तीरक्षाऽमरपथादयस्त्वाकाशयर्याया। प्रकृतं च जीवो जन्तुरसुमान् प्राणी सत्वो भूत इत्यादयो जीवपर्यायाः, शरीरं वपुर्देहः कायो भूघनं कलेवरामिन्द्रियालय इत्यादयो देहपर्यायाः । पर्यायवचनभेदेपि च बस्त्वभेदे सर्वाभेदप्रसङ्गो दुरुद्धरः ॥९॥ प्रतिपक्षवानयमजीवः व्युत्पत्तिमच्छुचपदप्रतिषेधात्, यथाऽघटो घटप्रतिपक्षवान् तथाभूतः, यः पुनर्नेदृशः, नासावित्थम्भूतः, यथा अखरविषाणम्, अडित्थश्चेति, न हयस्त्यत्र प्रतिपक्षः नास्ति चाये शुद्धपदत्वशून्ये हेतुसम्पर्कः, द्वितीयेऽपि व्युत्पत्तिमत्वाभाववाति तथैव ॥ १० ॥ __नास्ति जीव इत्येष आत्मप्रतिषेधध्वनिः जीवास्तित्वनान्तरीयक एव निषेधशब्दत्वात्, यथा नास्त्यत्र घट इति
SR No.022390
Book TitlePraman Paribhasha
Original Sutra AuthorN/A
AuthorDharmsuri, Nyayvijay
PublisherHarashchand Bhurabhai
Publication Year1914
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy