SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ११४ प्रमाणपरिभाषा----- इति । तथा चोक्तप्रकारेणास्य पक्षामासदोषेणैव चारितायें न हेत्वाभासान्तरताबीजमुत्पश्यामः । प्रकरणसमस्तु सम्भवत्येव न, असिद्धादौ वान्तर्भावनीयः; उक्तं चात्रत्यं पूर्वमित्यधिकहेस्वाभासपरिहारेण त्रय एव हेत्वाभासा इति स्थितम् ॥ ४६ ।। - उक्ता हेत्वाभासाः । अथ दृष्टान्ताभासानाह-- साधर्म्यण वैधयेण चाष्टौ दृष्टान्ताभासाः॥४७॥ दृष्टान्तलक्षणशून्यास्तद्वदाभासमाना दृष्टान्ताभासाः, ते च साधयेणाष्टौ भवन्ति वैधयेण चाष्टौ भवन्ति । अत्र साधर्येण वैधयेणेत्यसमासकरणं प्रत्येकरूपेणाष्टविधत्वज्ञापनार्थम् , अपरथोभयरूपेणाष्टविधत्वं ज्ञायतेति ॥४७॥ __ तत्र साधम्र्येणाष्टप्रकारान् ब्रूतेप्रथमे साध्य-साधनोभय-विकल-संदिग्धसाध्य-साधनोभया-ऽप्रदर्शित-विपरी तान्वयाः॥४८॥ प्रथमे साधयेणाष्टौ प्रकाराः । साध्यविकलः १ साधनविकलः २ तदुभयविकलः ३ संदिग्धसाध्यः ४ संदिग्धसाधनः ५ संदिग्धोभयः ६ अप्रदर्शितान्वयः७ विपरीतान्वय ८ चेति । तत्राद्यो यथा- शब्दोऽपौरुषेयः अमूर्तत्वाद् दुःखवत् , अत्र दुःखस्य पुरुषव्यापारेणैवोद्भवात् पौरुषेयस्याऽपौरुषेय. त्वाभावः। द्वितीयो यथा- तत्रैव प्रतिज्ञायां तत्रैव च हेतौ परमाणुमूर्तत्वात् साधनविकलो दृष्टान्ताभासः। - तृतीयो यथा- तत्रैव प्रतिज्ञायां तत्रैव च हेतौ घटः पौरूयो मूर्तश्चेति साध्यसाधनोभयविकलः ।
SR No.022390
Book TitlePraman Paribhasha
Original Sutra AuthorN/A
AuthorDharmsuri, Nyayvijay
PublisherHarashchand Bhurabhai
Publication Year1914
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy