SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ११० प्रमाणपरिभाषापुनः सुखादौ । २। पक्षविपक्षकदेशवृत्तिर्यथा- शब्दो नित्यः प्रयत्ननान्तरीयकत्वात् , अयं हेतुः पुरुषादिशब्देऽस्ति न वाय्वादिशब्दे, घटादौ विपक्षेऽस्ति न तडिदादौ । ३ ।। - पक्षकदेशत्तिर्विपक्षव्यापको यथा- नित्या पृथ्वी कृतकत्वात् , कृतकत्वं व्यणुकादावस्ति न परमाणुषु विपक्षे तु घटादौ सर्वत्र व्याप्यवृत्तीति । ४। .. अथासति सपक्षे चत्वारो विरुद्धाः । तत्र पक्षविपक्षव्यापको यथा- शब्दो गगनविशेषगुणः प्रमेयत्वात् , अत्र चतुर्वपि गगने विशेषगुणान्तरस्याभावात् सपक्षासत्त्वम् , अयं च पक्षे शब्द विपक्षे रूपादौ व्याप्यवृत्तिः । ५।। पक्षविपक्षकदेशवृत्तिर्यथा- तत्रैव पक्षे प्रयत्नानन्तरीकत्वादिति, अयं हि हेतुः पक्षे पुरुषादिशब्दे एव विपक्षे च रूपादावेवाऽस्ति, न तु वाय्वादिशब्दे विद्युदादौ च । ६।। पक्षव्यापको विपक्षकदेशत्तिर्यथा- तत्रैव पक्षे बाह्येन्द्रियग्राह्यत्वात् , बाह्येन्द्रियग्राह्यत्वं शब्दव्यापी धर्मः, विपक्षे पुना रूपादावेवास्ति न तु सुखादौ । ७। विपक्षव्यापकः पक्षैकदेशत्तिर्यथा- तत्रैव पक्षे अपदात्मकत्वात् , इति विपक्षमात्रव्याप्ययं हेतुः, वर्णात्मके तु प:कदेशेऽस्ति नान्यत्र । ८ । इति । पक्षव्यापकेषु चैषु चतुर्पु विरुद्धता, परिशेषेषु पुनरसिद्धविरुद्धत्वोभयसमावेश इति ॥ ४३ ॥ अनैकान्तिकं लक्षयतिअन्यथोपपन्नोऽनैकान्तिकः॥४४॥ पूर्वत्रैवकारादन्यथापदानन्तरमिह सामर्थ्याद् अपि पदार्थानुसन्धिः, अन्यथाऽपि साध्याभावेऽप्युपपन्नोऽनैकान्तिको हेत्वा
SR No.022390
Book TitlePraman Paribhasha
Original Sutra AuthorN/A
AuthorDharmsuri, Nyayvijay
PublisherHarashchand Bhurabhai
Publication Year1914
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy