SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ किं वा स्वोचितगन्धभासनमृते तिष्ठेत् कलञ्जः क्षणं ? भृङ्गं मालतिपुष्पमाह्वयति किं सैति स्वयं तद्रसात् ? ॥१॥ इति जानानोऽपिप्रबन्धं प्रज्ञालः प्रणयति, नयन्ते पुनरमुं - प्रथां सन्तः केऽपि प्रकृतिसरलाः, मञ्जरिमिह । मधुर्माकन्दद्रोजनयति पुनः पञ्चमचम___ कृतेस्तत्सौभाग्यं प्रथयति हि पुंस्कोकिलगणः ॥१॥ इत्येवमवसाने सतामवधानप्रार्थनाकरणमुचितं मन्वानः सन्दर्भे मुद्रणे वाऽऽपतितवतीमशुद्धिं पराकर्तुं चार्थयमानो विरमतिटीकक न्यायविजयः।
SR No.022390
Book TitlePraman Paribhasha
Original Sutra AuthorN/A
AuthorDharmsuri, Nyayvijay
PublisherHarashchand Bhurabhai
Publication Year1914
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy