________________
किं वा स्वोचितगन्धभासनमृते तिष्ठेत् कलञ्जः क्षणं ?
भृङ्गं मालतिपुष्पमाह्वयति किं सैति स्वयं तद्रसात् ? ॥१॥
इति जानानोऽपिप्रबन्धं प्रज्ञालः प्रणयति, नयन्ते पुनरमुं - प्रथां सन्तः केऽपि प्रकृतिसरलाः, मञ्जरिमिह । मधुर्माकन्दद्रोजनयति पुनः पञ्चमचम___ कृतेस्तत्सौभाग्यं प्रथयति हि पुंस्कोकिलगणः ॥१॥
इत्येवमवसाने सतामवधानप्रार्थनाकरणमुचितं मन्वानः सन्दर्भे मुद्रणे वाऽऽपतितवतीमशुद्धिं पराकर्तुं चार्थयमानो
विरमतिटीकक न्यायविजयः।