SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ विषयाः विषयानुक्रमणिका :: अङ्काः पत्रं पतिः ... प्रसङ्गात् , कदाचित्तजननवभावत्वात्सर्वदा नेति नैवं वाच्यमधिकृतस्य तदेव न कुतोऽपि भवेदिति । . १३०. १८ १५२ अत्र मूलपद्यस्य व्याख्यानभेदो हरिभद्रसूर्युपाध्याययोः दर्शितः। १३० २० ६५३ प्रधानापाकरणे युक्त्यन्तरम् , महादादिव्यतिरिक्तस्य प्रधानस्य भावे महदादिकमनुपादानं न भवेत् , प्रधानस्यैवोपादाने उपादेयमह. .. .. दादिनाशे तदभिन्नस्य तस्यापि नाशादनित्यत्वं प्रसक्तमिति । . १३१ २३ १५४ कुलालादिसापेक्षं भवत् घटाद्यपि पृथिव्यादिपरिणामैकहेतुकं . . न सम्भवतीति ।। .१३२ ११ १५५ कुलालादिदेहो घटादेः कर्तेत्यभ्युपगमे स कुलालाद्यात्मनो- :. : ऽभिन्नोऽभ्युपगन्तव्योऽन्यथा तस्य भोगो न स्यादिति। .. १३३ ६ १५६ देहभोगेनात्मनो भोगो न भवति किन्तु प्रतिबिम्बोदयाद्भवति ... ... अत्र प्राचीनपद्यं प्रमाणमिति पराभिप्राय आशङ्कितः। १३३ २० १५७ प्रतिबिम्बोपदर्शकं 'पुरुषोऽपि कृतात्मैव' इति प्राचीनं पद्यं . . ... तद्वयाख्यानञ्च दर्शितम् । १३४ १७ १५८ प्रतिबिम्बोदयतयाऽभिमतो भोगो दृष्टान्तावष्टम्मेन स्पष्टीकृतः। १३४. २.७ १५९ अमूर्तस्यात्मनः प्रतिबिम्बोदयो न घटते, तथा च कदाचनापि भोगाभावात्सर्व एवात्मानः सदैव मुक्तास्स्युरिति तदभिप्राया. शङ्काप्रतिविधानम् । . १३५. ८ १६० अमूर्त्तस्यात्मनो न प्रतिबिम्बोदयो घटते इत्यस्योपोद्बलकमुपा.. ध्यायोक्तमत्रोल्लिखितम् । ..... .. १३५ ११ १६१ न पुरुषजन्यः पुरुषोपरागः किन्तु पुरुषभेदाग्रहादित्यादेः.... पराभिप्रेतस्यापाकरणम् । ..... १३६ १२ १६२ प्रतिबिम्बोदयखभावस्संसारिणां न मुक्तानामित्युपगमेन जीवानां मुक्तत्वातिप्रसङ्गवारणे परिणामाभ्युपगमादात्मनोऽनित्यत्वप्रसङ्गः ...? .: परमते दोषः। .. .............१३६ २५ १६३ आत्मनो देहाय भिन्नत्वे तस्य हिंसादयो न भवेत् , हिंसायभावे... : : तन्निमित्तको बन्धोऽपि न स्यात् । . १३७ २२
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy