SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयस्य अङ्काः विषयाः पत्रं पतिः १०७ कार्यायोजनधृत्यादेरिति पद्यप्रतिपादितेश्वरसाधननिकरनिराकरणमुपसंहृतम् । ११५ २६ १०८ ईश्वरकर्तृत्वसिद्धिमनोरथो नैयायिकस्य जैनमताश्रयेण भवितुमर्ह तीत्यर्थकोपाध्यायपद्यद्वयं स्याद्वादवाटिकाकृता निजनिर्मितपद्यसंमिश्रितमुपदर्शितम् । ११६ ३ १०९ लोकसिद्धेश्वरकर्तृत्ववादो जैनमताश्रयणत उपपद्यत इति दर्शितम् । ११६ १६ ११० जैनराद्धान्तावदातमतीनां गुणभावतो मुक्तिकर्तृत्वमीश्वरस्येति प्रतिपादकवचनमुपनिबद्धम् । ११६ २५१११ ईश्वरविषये हरिभद्रसूरीणामुपाध्यायानाञ्च मननभेदः, तथा बाह्यात्म-परमात्माध्यात्मभेदविवेचनमन्येषां सूरीणामुपाध्यायोक्तमुपदर्शितम्। ११७ १ ११२ हरिभद्रवचसोऽभिप्रायोपवर्णनमुपाध्यायकृतमुल्लिखितम् । ११७ २१ ११३ मुक्तिकर्तृत्ववद्भवत्कर्तृत्वमपीश्वरस्य जैनमताश्रयणत उपपद्यत .. इत्युपवर्णितम् । ११८ ३ ११४ उपचाराश्रयणेनेश्वरस्य मुक्तिभवकर्तृत्वदेशनाया युक्तत्वं भावितम् । ११८ २२ ११५ जीव एव परमैश्वर्ययोगादीश्वरः कर्ता चेति निर्दोषः कर्तृवादो व्यवस्थितः। ११९ ९ ११६ ईश्वरपरपरागमवचसामुक्तदिशा जीवस्येश्वरत्वमाश्रित्य सङ्गमनं कृतमुपाध्यायैः, तत एव 'विश्वतश्चक्षुरित्याद्यागमस्योपपत्तिः, 'उत्तमः पुरुषस्त्वन्य इति गीतावचनमपि सङ्गतम् । ११९ १८ ११७ उक्तदिशा लोकायतादिव्यतिरिक्तानां सर्वेषां शास्त्रकाराणामभि प्रायाविसंवादतो युक्तभाषित्वं नायुक्तभाषित्वमिति भावितम्। १२० ३ ११८ उक्तहेतोहितैषिणा न्यायशास्त्राविरोधेन शास्त्रकाराणामभिप्रायो मृग्यः, मनुरप्येतत्कथयतीति । १२० २२ ११९ 'आर्ष च धर्मशास्त्रं चेति वचनमुल्लिखितं तदर्थश्च व्याख्यातः । १२१ ८ १२० ईश्वरकर्तृत्वप्रतिपादकागमस्य न्यायशास्त्राविरोधितर्केण 'ईश्वरः परमात्मैव' इत्यादिना मुक्तिकर्तृत्वादिकमीश्वरस्य परमैश्वर्ययुक्त... त्वादित्यादिना जीवस्यैवेश्वरस्य कर्तृत्वमित्याशयस्य सम्यग्दृष्टि
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy