SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका अङ्काः विषयाः ९ क्षित्यादिकर्तृतयेश्वरं साधयतां नैयायिकानां मतम्, तत्र तत् कार्यायोजन धृत्यादेरित्युदयन कारिकायाः कार्यादिलिङ्गकेश्वरसाधनपराया व्याख्यानम् । १० कार्यत्वहेतोर सिद्ध्याशङ्कायास्तत्परिष्कारेण परिहारः । ११ तत्र सिद्धसाधनदोषमोषप्रकार उपदर्शितः । १२ सकर्तृकत्वसाध्यविकल्पप्रभवसिद्धि साधनबाधशङ्कोद्धारप्रकारो दर्शितः । १३ शरीरजन्यत्वलक्षणोपाधिना सोपाधिकत्वप्रश्नस्य प्रतिविधानम् । १४ पक्ष- साध्यपरिस्करणेन कार्यत्वहेतुकानुमानं निर्दुष्टमुपदर्शयता नैयायिकविशेषाणां परे त्वित्यादिना मतमुपदर्शितम् । १५ जन्यद्रव्याणि ज्ञानेच्छाकृतिमन्ति कार्यत्वादित्येवमनुमानमारचयतां नैयायिकप्रवराणां मतमुपदर्शितम् । १६ क्षित्यादिकं सकर्तृकं कार्यत्वादित्येवमनुमानमुररीकुर्वतां मतमावेदितम् । १७ सर्गाद्यकालीन परमाणुकर्मपर्यवसितमायोजनं तत्पक्षकप्रयत्नजन्यत्वसाध्यककर्मत्वहेतुकानुमानेनेश्वर साधनम् । १८ अत्रानुमाने चेष्टात्वलक्षणोपाधिना सोपाधिकत्व प्रश्नस्य प्रतिविधानम् । *१९ क्रियामात्रेण प्रयत्नोन्नयने उदयनाचार्यस्य 'स्वातन्त्र्ये जडताहानिः’ इति पद्यं तार्थोनयनञ्चोलिखितम् । २० उक्तार्थोपोद्बलकतया 'यदा स देवो जागर्ति' इत्याद्यागमः, तद्व्याख्यानञ्च तदुपदर्शितमुद्भावितम् । २१ तस्यैव दृढीकरणार्थं सर्वज्ञत्वाद्यावेदकः 'विश्वतश्चक्षुः' इत्याद्यागमस्तदुपदर्शित उदृङ्कितः । २२ अहं सर्वस्य प्रभव इत्यादिस्मृतिः ब्रह्मादिप्रतिपादका आगमाश्चेश्वरकर्तृत्वावेदकाः । २३ धृतेरीश्वरसिद्धिः तत्र 'एतस्य चाक्षरस्य प्रशासने गार्गि' इत्या गमसंवादः । पत्रं पङ्किः ७३ ७३ ७४ ७४ ७५ ७९ ७५ २९ ७९ ७८ १४ ७९ ८० ८१ २५ ८१ ८२ १९ २३ १७ ८२ २६ ९ १२ २२ २९ १५ ७ २० १ ३
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy