SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ अथ स्याद्वादवाटिकाटीकासहितस्य शास्त्रवार्तासमुच्चयस्य विषयानुक्रमणिकाअङ्काः विषयाः . पत्रं पतिः १ टीकाकर्तुः स्याद्वादस्तुतिलक्षणं मङ्गलम्। १ १४ २ हिंसादितोऽशुभं कर्म, अहिंसादितः शुभं कर्मेति नियमे किं मान-.. मित्येवं सन्दिहानानां वार्तान्तरम् । १ १९ ३ अस्मिन् विषये यादृशः संशयो न संभवति यादृशश्च समुच्चयादि___ विलक्षणः संभवति तस्य निष्टङ्कनम्। ४ उक्तनियमे सर्वार्थविषयकं दृष्टाद्यबाधितं परमात्मप्रणीतं स्पष्टार्थमागमाख्यं प्रमाणमिति स्याद्वादिनामुक्ताशङ्कोन्मूलनपरं वचनम्, तदुपपादनञ्च। ५ दृष्टार्थे आगमस्य प्रामाण्येऽप्यदृष्टार्थे कथं प्रामाण्यमिति परकीयाशङ्कोन्मूलनाय चन्द्रोपरागादाविव परोक्षेऽपि पापादौ तस्य प्रामाण्यं व्यवस्थापितम्। ६ चन्द्रोपरागादौ प्रत्यक्षदृष्टेऽर्थे तत्प्रतिपादकागमस्य तत्संवादतः . प्रामाण्येऽपि पापाद्यदृष्टार्थकागमस्य कथं प्रामाण्यमिति परपूर्वपक्षः। ४ १४ ७ आगमैक्याद्यनेकहेतूपदर्शनेन - ‘पापाद्यदृष्टार्थकागमस्य प्रामाण्यव्यवस्थापनतः परपूर्वपक्षप्रतिविधानम् । ४ २८ ८. दृष्टसंवादकचन्द्रोपरागादिप्रतिपादकागमवचनैकजातीयेऽपि पापादिप्रतिपादकागमवचनेप्रामाण्यशङ्काकरणे वस्तुतत्त्वपरीक्षव लुप्ता स्यादित्यावेदितम् । ९ न्यायवादिनो गुणदोषाविवेकतोऽपरीक्षापि न सम्भवतीत्या वेदितव्यम्। १० शब्दप्रामाण्यप्रसाधिनी चर्चा श्रीमद्यशोविजयोपाध्यायकृता सपरि कारोपदर्शिता। ११ शाब्दस्यानुमानाद् भेदव्यवस्थापनं सम्मतिटीकाकारस्य दर्शितम् । ७ १२ शब्दप्रमाणस्यानुमानेऽन्तर्भावनं वैशेषिकस्य न युक्तमित्यत्र तदभि: प्रेतानुमानप्रकारस्योपदर्शनपुरस्सरमपाकरणं विस्तरतः। शा० अनु० २
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy