________________
॥ अहैं । साद्वादपश्चाननो निखिलावनिवनिकायां विलसतितराम् ।
चतुश्चत्वारिंशदधिकचतुर्दशशतमितसूत्रसूत्रणसूत्रधार-याकिनीमहत्तराधर्मसूनु विरहाङ्काङ्कित-सुगृहीतनामधेय-सूरिपुरन्दर
श्रीहरिभद्राचार्यभगवता निर्मितः .....
शास्त्रवातासमुच्चयः ।
तदुपरितपोगणगगनाङ्गणगगनमणि-शासनसम्राट्-सूरिचक्रचक्रवर्ति-सर्वतन्त्रस्वतन्त्र-श्रीविजयनेमिसूरीश्वरपट्टालङ्कारेण व्याकरणवाचस्पति-शास्त्रविशारद-कविरत्नेतिपदालङ्कतेन
श्रीविजयलावण्यसूरिणा विरचिता
स्याद्वादवाटिका टीकाआप्तं सर्वज्ञमिज्यं मिति-नयविलसत्तीर्थनिर्माणदक्षं,
ध्यात्वा श्रीवीरमिष्टं जिनवरमभितो योगिगम्यस्वरूपम् । नत्वा श्रीनेमिसूरिं गुरुवरममराध्यापकैकावतारं,
शास्त्राभ्यासैकलीनो रचयति किमपि श्रीललावण्यसूरिः ॥ अग्धरा ॥ धीमान् श्रीहरिभद्रसूरिरमितज्ञानप्रचारोन्मुखो,
यच्छास्त्रं प्रणिनाय तत्त्वनिचय स्वोपज्ञटीकाञ्चितम् ।. शास्त्रवातविचारसारममलं तद्वीधनानां मुदे, .. श्रीमन्यायविशारदेन विवृतं सयुक्तिपुजैस्ततम् ॥२॥शार्दूलविक्रीडितम् ॥