SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयस्य अङ्काः विषयाः पत्र-पती ३८ तद्व्याख्यानं श्रीमद्भिर्गुरुवर्यैर्विजयनेमिसूरिभिर्यत् कृतं तदत्रोल्लिखितम् । २०२-१५ ३९ योगस्य प्रायश्चित्तत्वेऽपसिद्धान्तापत्तिराशय निराकृता। २०४-१६ ४० प्रकारान्तरेण कर्मसिद्धिरुपवर्णिता।। २०४-२० ४१ लोकस्थितिसाधनत्वेन कर्मसिद्धिरुपदर्शिता। २०४-२२ ४२ कर्मणैव धृतरुपपत्तेधृत्येश्वरसाधनमयुक्तं नैयायिकस्य, उदयनाचार्येणोपदर्शितं तदुट्टङ्कितञ्च । २०४-२४ ४३ यस्माजैनोक्तभानोरदृष्टसिद्धिस्ततो दिगन्ताश्रयणं चार्वाकघूकस्य युक्तमित्युपदर्शकमुपाध्यायपद्यमुल्लिखितम् । २०५-१७ ४४ मतभेदेनादृष्टस्य नामभेदाः, तेषामदृष्टपर्यायाणां कीर्तनात्मक ___ सप्तोत्तरशततमपद्यं तद्विवरणञ्च, तत्र 'इत्येषा सहकारिशक्तिरसमा' इत्युदयनपद्यमुल्लिखितम् । २०५-२० ४५ पूर्व हिंसानृतादयोऽदृष्टस्य हेतव उक्ताः, तद्वान् अदृष्टेन विचित्र फलदायिना संयुज्यते इत्यर्थकमष्टोत्तरशततमपद्यं तद्विवरणञ्च । २०६-७ ४६ एवमदृष्टात्मयोगे दृष्टेष्टबाधा न, अनिवारिता सिद्धिश्च, तस्माद्वि___ द्वांसो जैनाभ्युपगतपौद्गलिकादृष्टवादं तत्त्ववादं कथयन्तीत्युपदशकं नवोत्तरशततमपद्य तद्विवरणञ्च । २०६-१७ ४७ पापोघकारणं लोकायतं ज्ञेयमित्याद्युपदर्शिकं दशोत्तरशततमपद्यं तद्विवरणञ्च । २०७-५ ४८ बृहस्पतिरिन्द्रप्रतारणाय लोकायतमतं कृतवानिति युक्तिशून्यं वचः, यतो नेत्थमिन्द्रः प्रतारितो भवतीत्यर्थकमेकादशोत्तरशततमपद्यं तद्विवरणञ्च । २०७-२२ ४९ दुष्टाशयकरत्वादिभिरुपेतं नास्तिकदर्शनं धीरैर्वर्ण्यमित्युपदर्शकं द्वादशोत्तरशततमपद्यं तद्विवरणञ्च । २०८-२६ ५० उपाध्यायदर्शितो भावार्थोऽत्र दर्शितः । २०९-१५ ५१ प्रशस्तिपद्यद्वयं शास्त्रवार्तासमुच्चयप्रथमस्तबकस्य । २१०-१ ५२ प्रथमस्तबकटीकाया द्वे प्रशस्तिपद्ये । २१०-११
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy