SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ २२ अवाः शास्त्रवार्तासमुच्चयस्य विषयाः पत्र-पत्री २३७ तमसोऽभावरूपत्वे तत्रेदं नीलमित्यादिप्रतीतीनां भ्रमत्वादिकल्प___नाप्रयुक्तगौरवमुपदर्शितम् । १४३-२१ २३८ तमसो द्रव्यत्वे प्रौढालोकमध्ये सर्वतो घनतरावरणे तमो न स्यादित्यादिवर्धमानविचारस्यायुक्तत्वं व्यवस्थापितम् । १४४-१ २३९ तमश्चलति छाया गच्छतीत्यादिप्रतीतितो गुणवत्त्वक्रियावत्त्वादि द्रव्यसाधात् तमो द्रव्यमेव, अत्र "तमः खलु चलं नीलम्" इति पद्यसंवादो दर्शितः। १४४-११ । २४० तमसो द्रव्यत्वसाधकमनुमानं रत्नप्रभसूरीणां दर्शितम् । १४४-२६ २४१ तमस आलोकाभावरूपत्वे नात्रालोकः किन्तून्धकार इति व्यव हारो न स्यात् , नात्रालोक इत्येतावतैवान्धकाराधिगतेरिति । १४५-१ २४२ अपकृष्टालोकसत्त्वेऽप्यन्धकारव्यवहारो भवति स न स्यात् , आलोकाभावरूपस्यान्धकारस्य तत्राभावादित्यादि दर्शितम् । १४५-७ २४३ 'तेजःप्रतियोगिकाभावेनैव तमोव्यवहारस्तत्र तत्तत्तजोज्ञानं प्रति बन्धकम्' इति शेषानन्तवचनं साभिप्रायकमुपदर्यानादरणीयतया व्यवस्थापितम् ।। १४५-२६ २४४ तेजोज्ञानाभाव एव तम इति प्रभाकरमतमपाकृतम् । १४६-८ २४५ आरोपितं नीलं रूपं तम इति कन्दलीकारमतं व्युदस्तम्। १४६-२० २४६ नीलारोपविशिष्टस्तेजस्संसर्गाभावस्तम इति शिवादित्यमतस्योन्मूलनम्। १४७-१३ २४७ एकान्तवादिनस्तमसि अभावत्वभ्रमलक्षणं विषमुद्वमन्तु, स्वीकुर्वन्तु सर्व वस्तूत्पादव्ययध्रौव्यात्मकत्रिलक्षणसत्त्वशालीति निगमितम् । १४७-२० २४८ उक्तप्रकारेण चैतन्यवानात्मा त्रिकालवृत्तित्वात् सिद्धः, युक्तिमा र्गानुगैः परलोकगामी विज्ञेय इत्यात्मसिद्धयुपसंहरणपरमष्टसप्ततितमपद्यं तद्विवरणञ्च । १४७-२५ २४९ अत्र यशोविजयोपाध्यायव्याख्यानं तत्रानुगतकार्मणशरीरसिद्ध्या परलोकित्वसिद्धिरुपदर्शिता। __१४८-६ २५० सत आत्मनो घटस्येव किं न दर्शनमिति चार्वाकप्रश्नस्याहंप्रत्यय
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy