SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयस्य ८५-१४ अङ्काः विषयाः पत्र-पङ्की द्रव्येण परमाणुना सममभेदोन सम्भवति, बहुत्वसंख्यादितो जाय मानस्य तस्यावयविनिष्ठत्वमेव नाणुनिष्ठत्वमित्यादि दर्शितम् । ८४-१७ १५५ अवयविकार्यस्य परमाणुपुञ्जेनैवोपपत्तेरवयविनि मानाभाव इति बौद्धाशङ्काया अपाकरणम् । ८४-२८ १५६ आवृतत्वानावृतत्वरूपविरुद्धधर्माध्यासादेकोऽवयवी न सम्भवतीत्याशङ्काया निरासः। ८५-४ १५७ सकम्पत्व-निष्कम्पत्वरूपविरुद्धधर्माध्यासादेकोऽवयवी न सम्भ वतीत्याशङ्कापाकरणम् । १५८ अणुभ्यः स्थूलत्वस्य भेदेऽनुपादानस्य तस्य सत्त्वं न भवेत् , उपादानाभावेऽपि तस्य सत्त्वाभ्युपगमे सर्वदा सर्वत्र तस्य सत्त्वं स्यादित्येतत्प्रतिपादकं पञ्चाशत्तमपद्यं तद्विवरणञ्च । ८६-१५ १५९ महत्वलक्षणस्थूलत्वस्याणपादानकत्वाभावे ज्यणुकाधुपादानक त्वात् सद्भावो भविष्यतीत्याशङ्कायाः प्रतिविधानम् । ८७-२ १६० तत्र पूर्वपक्षवाद्यभिमतं समवायसम्बन्धेन जन्यत्वावच्छिन्नं प्रति तादात्म्यसम्बन्धेन द्रव्यं कारणमिति कार्यकारणभावमपाकृत्य तादात्म्यसम्बन्धेन जन्यत्वावच्छिन्नं प्रति तादात्म्यसम्बन्धेन द्रव्यं कारणमिति व्यवस्थाप्य महत्त्वस्य परमाणुद्रव्याभिन्नत्वं निष्टङ्कितम् । ८७-१५ १६१ अतिरिक्तावयविनमपाकृत्यावृतत्वानावृतत्वाभ्यां नैकोऽवयवीत्यस्य युक्तत्वमावेदितम् , एवं सकम्पत्व-निष्कम्पत्वाभ्यामवयविनो नैकत्वमिति वचनस्यापि युक्तत्वम् । ८७-२० १६२ अवयविनोऽतिरिक्तत्वे तत्रापि गुरुत्वमन्यदन्यच्चावयवगुरुत्वमिति द्विगुणं गुरुत्वकार्य नमनोन्नमनादिकं स्यादित्यतो नातिरिक्तावयवि. सम्भव इति दर्शितम् । ८८-१३ १६३ एकपञ्चाशत्तमश्लोकावतरणं, तत्र द्रव्यरूपेणाणुषु स्थितस्यैव समु दितावस्थायामुत्पत्तिमहत्त्वस्य यथा, तथा भूतेषु चैतन्यस्याप्यस्त्विति शङ्कितम् । ८८-२८
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy