SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ १२ ६८-२४ शास्त्रवार्तासमुच्चयस्य अङ्काः विषयाः पत्र-पट्टी भूतेष्वसती चेतना संहतावस्थायां भविष्यतीति चार्वाकपूर्वपक्षस्व. रूपं पञ्चचत्वारिंशत्तमपद्यं तद्विवरणञ्च । ६७-१३ १३६ अण्वादिभ्यः समुत्पद्यमानं महत्त्वं तेषु सदेव, असतस्तस्योत्पादो ऽतिप्रसङ्गान्न युक्त इत्युक्तप्रश्नोत्तररूपं षट्चत्वारिंशत्तमपद्यं तद्विवरणश्च । ६७-२५ १३७ तत्त्वसङ्ख्याविलोपकं पञ्चमभूतोत्पत्तिप्रसङ्गलक्षणातिप्रसङ्गपरं सप्त चत्वारिंशत्तमपद्यं तद्व्याख्यानञ्च । १३८ असत्त्वाविशेषेऽपि पञ्चमभूतं प्रति कस्यचित् कारणत्वाभावादेव न तदुत्पत्त्यतिप्रसङ्ग इति प्रश्नप्रतिविधानम् । १३९ पञ्चमभूतस्य कारणाभावादसत्त्वमस्तीतिधीविषयत्वाभावादसत्त्व मिति प्रश्नयोः क्रमोक्तयोः क्रमेण प्रतिविधाने। १४० सत एवोत्पादाभ्युपगमे 'असदकरणाद्' इत्यादीश्वरकृष्णकारि कया साङ्ख्याभिमतसत्कार्यवादसाम्राज्यमापाद्य तस्येष्टापत्तित्वस्य दोषोपदर्शनेन दूरीकरणमिति चार्वाकप्रश्नः पल्लवितः ।। ६९-१६ १४१ उक्तदिशैकान्तासत्कार्यवादस्यकान्तसत्कार्यवादस्य च दूषितत्वे ऽपि स्याद्वाद्यभिमतः कथञ्चित्सदसत्कार्यवादो निर्दुष्ट इत्युक्तप्रश्नप्रतिविधानं परिष्कृत्य दर्शितम् । ७०-४ १४२ एकान्तसत्कार्यवादे नैयायिकाद्युद्भाविताः पर्यनुयोगा एकान्तास त्कार्यवादे साङ्ख्योद्भाविताश्च पर्यनुयोगाः फलवन्त एव, तत्संवा दिनी "जे संतवायदोषे” इति सम्मतिगाथा तद्वृत्तिश्चोदृङ्किता। ७०-२४ १४३ अण्वादयो न पञ्चमभूतजननस्वभावा इति चार्वाकाभ्युपगमे प्रमाणं न विद्यते, चार्वाकेष्टश्चाणुभ्यः स्थूलत्वोत्पादः सजननखभावत्वेना प्युपपद्यते इत्युपदर्शकमष्टचत्वारिंशत्तमपद्यं तद्विवरणञ्च । १४४ उक्तदिशा सत्कार्यसिद्धौ पर्यायार्थिकनयानुसारिणः पर्यायद्वारैव कार्यस्य पूर्वोत्तरकालयोः सत्त्वमादिशन्ति, द्रव्यार्थिकनयानुसारिणो द्रव्यद्वारैव कार्यस्य पूर्वोत्तरकालयोः सत्त्वमादिशन्ति, द्रव्यार्थिकनयानुसारिणो द्रव्यद्वारेणैवेत्यत्र संवादिनी “पञ्चुप्पन्नं भावं" इति सम्मतिगाथा तद्वृत्तिश्चोल्लिखिता। ७७-८ ७५-२६
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy