SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ १० शास्त्रवार्तासमुच्चयस्य विषयाः अङ्काः पत्र- पङ्की ११२ ‘लोकसिद्धाश्रये' इत्युत्तरार्द्धव्याख्यानं श्रीहरिभद्रसूरेर्लिखितम् । ५०-२९ ११३ श्रीयशोविजयोपाध्यायैरुत्तरार्द्धमवतार्य यद्वयाख्यातं तदुल्लिखितम् । ५१–४ ११४ लोकेन जातिस्मरणस्याङ्गीकारेणात्मनो लोकसिद्धत्वोपपादकं चत्वा रिंशत्तमपद्यम् । ११५ अनुभव- स्मरणयोः सामानाधिकरण्यप्रत्यासत्त्या कार्यकारणभावेन जातिस्मरणस्य पूर्वभवानुभूतविषयस्याननुगामिनि शरीरेऽसम्भवादतिरिक्तात्मसिद्धिरित्युपपादितम् । ११६ सर्वेषां जातिस्मरणाभावे हेतुरुपपादितः । ११७ सर्वेषां जातिस्मरणाभावे निदर्शनस्य लोकनिरूढस्योपदर्शक मेकचत्वारिंशत्तमपद्यम् । ११८ कस्यचिदनुभूतार्थस्मरणं कस्यचिन्नेत्यत्र प्रयोजकान्तरोपदर्शनेन तत्प्रतिबन्धकादृष्टकल्पनावैयर्थ्याक्षेपस्य समाधानम् । ११९ स्मृत्यावरणकर्मक्षयोपशमस्यैव स्मृत्यन्तरङ्गहेतुत्वं, संस्कारश्च जातिस्मरणनियतेहादिचतुष्टयान्तर्भूत एव, ईहादिचतुष्टयञ्च क्रमकमेव, तन्मध्ये क्वचित् कस्यचित् स्फुटत्वं दोषादन्यानुपलक्षणम्, तत्र “उप्पलदलसयवेहे" इति विशेषावश्यकभाष्यगाथासंवादः । ५३–१ १२० अत्र यशोविजयोपाध्यायव्याख्यानम्, तत्र अवग्रहादीनां सूत्रोक्तक्रमनियमहेतूपदर्शकं व्यतिक्रमोत्क्रमाविति पद्यं तद्विवरणञ्च । १२१ अवग्रहादीनां सर्वेषां नियमितक्रमत्वाद्युपपादकं उक्कमओ इक्कमओ" इत्यादि विशेषावश्यकभाष्यगाथात्रिकम् । १२२ अभ्यस्ते विषये प्रथममेव निर्णय इति प्रश्नः, तत्प्रतिपादिका “अब्भत्थेऽवाओ” इति विशेषावश्यकभाष्यगाथा | १२३ उक्तप्रश्नप्रतिविधानं, तत्र अभ्यस्तेऽपि क्रमोऽस्त्येव, तदनुपलक्षणे पद्मपत्रशतच्छेददृष्टान्त इत्युपदर्शकं पद्यं तद्विवरणञ्च । १२४ उक्तार्थोपोद्बलिकां "उप्पलदलसयवेहे" इति विशेषावश्यकभाष्यगाथा, इत्युपाध्यायव्याख्यानसमाप्तिः । १२५ यथा जातिस्मरणेन शरीरव्यतिरिक्तस्यात्मनः सिद्धिस्तथा सद्यो ५२—३ ५२-११ ५२-१९ ५३–२ .५३-११ ५४–४ ५४-१६ ५५-४ ५५-१३ ५६ – १
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy