SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ विषय पर्यायस्वरूपप्रकाशनम् पर्यायाऽतिरिक्तो गुणो नास्ति पर्यायाणां द्रव्य-गुणाश्रितत्वम् पर्यायाणां मिथोऽभेदसिद्धिः पर्यायाणां सर्वथा नाशाऽयोगः पर्यायात्मककालतत्त्वनिरूपणम् पर्यायान् द्रवतीति द्रव्यम्... पर्यायार्थतः प्रतिक्षणम् उत्पादादिसिद्धिविचारः पर्यायार्थनये द्रव्यनिक्षेपग्राहकत्वं धवलाकारसम्मतम् पर्यायार्थिकनयो भेदविज्ञानोपयोगी. पर्यायार्थिकव्याख्या पर्यायार्थिकसम्मतभेदवृत्तिप्राधान्यविमर्शः. पर्यायार्थिकाणाम् ऋजुसूत्रादौ समवतारः पर्यायार्थिकोपयोगतोऽहङ्कारादित्यागः . पर्याये कालद्रव्यत्वोपचारः पर्याये गुणारोपः पर्याये द्रव्योपचारः. पर्याये नित्यत्व-ममत्वादिबुद्धिः दुःखकारणम् पर्याये पर्यायोपचारः पर्यायेऽप्यनेकस्वभावसमर्थनम् पर्यायोऽपि त्रिलक्षणः पर्यायौदासीन्येन आत्मद्रव्यान्वेषणम् पर्वतिथिदिने शाकादित्यागबोधः . पाणिनिव्याकरणमहाभाष्यसंवादः पातञ्जलमते परिणामव्याख्या पापश्रमणव्याख्या पापिद्वेषः त्याज्यः · परिशिष्ट- १३ पृष्ठ विषय . ११३ पुद्गलविभावपर्यायविचारः २२२८ पुद्गलस्य द्रव्य - पर्यायात्मकता. २ २०८३ पुद्गलादौ अर्थपर्यायप्रकाशनम् . १२०५ पुद्गले भेदाभेदव्यवहारोपदर्शनम्. . · १२६६ | पुद्गलेभ्यः कालाऽऽनन्त्यविमर्शः . १४९३ पुनरुक्तिदोषनिराकरणम् . पुनरुक्तिनिराकरणम् १६५६ १२२९ पुनरुक्तिप्रयोजनप्रकाशनम् . ९७६ . ४८७ पुरातन नवीनप्रबन्धद्वयसम्बन्धप्रकाशनम् . पुरुषव्यापाराऽजन्यत्वं वैस्रसिकोत्पादलक्षणम् . पुरुषस्य एकानेकरूपता . ६७८ . ५४० पुरुषे एकाऽनेकरूपताविमर्शः. . ९९४ पुष्पदन्तादिपदे प्रतिपादकताविचारः . ५९५ पूर्वपर्यायध्वंसोत्तरपर्यायोत्पादयोरैक्यम्. १५८४ पूर्वपर्यायाऽनाशे उत्तरपर्यायाऽयोगः ८६४ पूर्वसुकृतादीनाम् अनुगमशक्त्या सत्त्वम् . ८६१ पूर्वापरकालीनवस्तुव्यवहारविमर्शः. २१८५ पूर्वापरविवक्षया सामान्य- विशेषात्मकता. . ८५२ पूर्वापरशाखासम्बन्धयोजनम् . १७९१ पूर्वापरानुसन्धानेन विचारणीयम् १३७२ | पृथक्त्व-सङ्ख्यादिस्वरूपदर्शनम् . . ५९९ पृथ्वीत्वेन शरावे गन्धसिद्धिः . १९९८ पौद्गलिकग्रहणगुणव्याख्योपदर्शनम् . ११४२ पौरुषहीनता त्याज्या १३५६ प्रकरणपञ्चिकासंवादः पारमार्थिकाऽऽन्तरिकमोक्षमार्गाऽभिमुखदशाप्रारम्भः पारमार्थिकौपचारिकभेदविचारः २३०४ प्रकारान्तरेण असद्भूतव्यवहारोपवर्णनम् १८७९ प्रकारान्तरेण नैगमनयस्य त्रिविधत्वम् . २३९९ प्रकारान्तरेण पर्यायचतुष्कोपदर्शनम् .. . २३८ प्रकारान्तरेण प्रमाणसप्तभङ्गीप्रदर्शनम् ८८६ प्रकृति - विकृतिरूपौ गुण - पर्यायौ १८८७ प्रकृतिप्रत्ययसिद्धशब्दः शब्दनयः २१६८ प्रज्ञापनायां स्वतन्त्राऽद्धासमयवर्णनम् . 'पुत्रः अहम्' इत्युपचारमीमांसा पुत्रादिपर्यायाः कल्पिताः पुद्गल - तद्गुणपर्यायनिमित्तकः प्रत्याघातः त्याज्यः पुद्गलत्वेन परमाणोः नित्यता १७३३ प्रज्ञापनासूत्रतात्पर्यपरामर्शः पुद्गलद्रव्ये वर्णादिचतुष्टयविमर्शः पुद्गलनिमित्तं जीवपरिणमनम् . पुद्गलपरमाणुः सूक्ष्मपर्यायः १६३५ प्रज्ञाप्रतिष्ठाप्रभावप्रद्योतनम्. २०४४ प्रणिधानादिशून्यक्रियावैफल्यम् २२१४ प्रतिक्षणं केवलज्ञानादिपर्यायभेदः पुद्गलप्रदेशेभ्यः अद्धासमयानाम् अनन्तगुणाधिक्यसङ्गतिः . १५९७ प्रतिक्षणोत्पादादिसिद्धिः पुद्गलमूर्त्ततानभिभवः २०५० प्रतिज्ञाप्रदर्शनम् २७७५ पृष्ठ .८६८ ९२ २१६७ . ४२९ १५८७ २२२५ १६९२ १६३३ २६१८ १३१४ २१५० २१२५ . ४७९ १९४५ १३०४ १२२८ १५१६ . ७७२ १८३९ १६३२ २१८९ १७२९ १६३६ १४९० १७१७ ८६५ ७४९ २२०४ ५५० . १७३ ७९० १५०६ १५८६ २४५१ २२६६ १२८१ १२७३ ६
SR No.022384
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages524
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy