SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ....८५१ ........... २३०१ • परिशिष्ट-१३ • २७५९ विषय .. ................ पृष्ठ विषय .................... .......... पृष्ठ आत्मज्ञानगर्भकषायजयादिकं मोक्षकारणम् ................ २४८७ | आध्यात्मिकाऽऽनन्द आविर्भावनीयः ..................... ११०१ आत्मज्ञानी रागत्यागी........... .............. २३३१ | आध्यात्मिकाऽऽय-व्ययौ अवलम्बनीयौ ....................९०९ आत्मनः चैतन्यरूपता ......... ..............६६६ | आध्यात्मिकार्थे चित्तं विनियोज्यम् .............. ............. ६८ आत्मनः संसारितया नाशः कार्यः . . १३५८ | आध्यात्मिकोन्नतिकारकांशा ग्राह्याः .१३४२ आत्मनः स्वाभाविकलक्षणम् उपयोगः . १६९८ आन्तर उद्यमः कर्तव्यः . २२६३ आत्मनि अनित्यस्वभावस्थापनम् ... १७७४ आन्तरज्ञानज्योतिः परमं तत्त्वम् २१७४ आत्मनि भेदाभेदोभयसिद्धिः .............४३५ आय-व्ययसन्तुलनं कार्यम् ..... ........... .... ४१ आत्मनि मूर्तत्वमीमांसा .............. .............१८६८ | आराधकस्वभावस्थैर्य कर्तव्यम् ........... ..........१८०४ आत्मनि मूर्तत्वोपचाराऽऽशङ्का .......... आरापितमूतत्वन आत्मबोधः ............................१९१९ आत्मनि सोपचार-निरुपचारस्वभावता ....... आरोपे प्रसिद्ध सति निमित्तानुसरणम् ..................... २०३१ 'आत्मनो ज्ञानम्' इति वाक्यविमर्शः ....... | आर्थबोधोत्थानबीजविद्योतनम् .............................५७९ आत्मनो द्रव्य-पर्यायात्मकता ............ आर्द्रान्तःकरणप्रसूतप्रज्ञया भेदज्ञानम् अभ्यसनीयम् ......... २५२३ आत्मनोऽपि ध्वंसप्रतियोगित्वम् .......... १२१७ | आलङ्कारिकपरिभाषानुसृतमतद्योतनम् .......................५८१ आत्मपुष्ट्युपायनिर्देशः......... ...२४९ | आलापपद्धतिसंवादप्रदर्शनम् ........... ........८२१ आत्मवञ्चनं त्याज्यम् .............. आलोकमण्डलाधारतानिराकरणम् .......... .............१४६० आत्मविशेषगुणनिरूपणम् ......... १६८५ आवश्यकनियुक्तिसंवादः ............ २३४१ आत्महितगोचरमीमांसा कर्तव्या .... आविर्भाव-तिरोभावकल्पनाविचारः ........ ...३०६ आत्मा अनस्तचेतनसूर्यः ............ २५५० आवृत्त्या अर्थद्वयप्रतिपादनविचारः ......... .५७५ आत्मा कथञ्चिद् अचेतनः .......... १८५८ आशाम्बरमते समय-तदितरद्रव्योर्ध्वप्रचयप्रज्ञापना .........१५६७ आत्मा नैव परस्वभावकर्ता .......... | आसङ्गदोषविमुक्तिविमर्शः .. ........... २४७० आत्मा परिणामी . ..६४० आहाराऽभावेऽनर्थः ..... ............ ३६ आत्मा शुद्धाऽशुद्धोभयस्वभावी १९०३ आहारादिपुद्गलैः देहपुद्गलपुष्टिः ... ..... १८७० आत्मादितत्त्वज्ञानपक्षो ग्राह्यः .......... ........... २३२९ इच्छायोगलक्षणप्रकाशनम् ..... ............ ७६ आत्मादितत्त्वदर्शने जैनत्वसाफल्यम् ......... तत्पशन जनत्वसाफल्यम् ........................५२७ | इच्छायोगिनो विकलो योगः .............. ......... २३३४ आत्मानन्दस्वभावविचारः .................. ............... २१९७ | ‘इदानीं घट उत्पन्न' इति वाक्यविमर्शः ................... १२२५ 'आदावन्तेऽसद् मध्येऽप्यसद्' इति न्यायद्योतनम् ........... ३४० | इन्द्रियादौ ज्ञानवत्त्वम् औपचारिकम् ........ ........१९११ आद्यनैगमप्रयोजनोपदर्शनम् ........... ............. ७२४ | ‘इह पतत्री'ति व्यवहारमीमांसा... १४६३ आद्यन्तकालाऽविद्यमानार्थाऽसत्त्वख्यापनम् ..................१६४ | 'इहेदम्' इतिप्रतीतिविमर्शः............ १७७७ आद्ययोगदृष्टिचतुष्कप्रकर्षः .............. .............२५३० | उचितव्यवहार उचितव्यवहारः सप्रयोजनत्वव्याप्तः .......... २०१५ आधारतावच्छेदकम् आकाशत्वम् ......... | उचितानुष्ठानं प्रधानं कर्मक्षयकारणम् ...................... २५६२ आधाराधेयभावः पारमार्थिकः ..............................९२३ 'उत्तम रूपम्' इत्युपचारविचारः . ............८७१ आधाराधेयभावप्रयुक्त्या कालद्रव्यसिद्धिः ................. १५१२ उत्तरनयसप्तभङ्गीविचारः ... ...........५५२ आधाराधेययोः अभेदसम्बन्धः ........................... १८१५ उत्तराध्ययनबृहद्वृत्तिसंवादः . ......... १४४२ आधुनिकचिन्तकमते स्वतन्त्रकालद्रव्यस्य अस्वीकारः .....१५३९ उत्तराध्ययनबृहद्वृत्तिसंवादः ......... १४६५ आधुनिकभोगोपभोगसाधनगृद्धिः त्याज्या .................... ९९ | उत्पत्तौ कालान्वयविचारः ........ ....१२४७ आध्यात्मिकनयनिरूपणम् ..................................६२३ | | उत्पद्यमानम् उत्पन्नम् ... ...........१२५९ आध्यात्मिकनिश्चयनये गुण-गुण्यभेदविधायकता ............. ९११ | उत्पन्नघटेऽनुत्पन्नसमत्वापादनम् ........................... १२६९ आध्यात्मिकसमन्वयदृष्टिः ग्राह्या .......................... २०६१ / उत्पाद-व्यय-ध्रौव्येषु शाङ्करभाष्यसम्मतिः ................. ११३८
SR No.022384
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages524
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy