________________
વિષય
प्रशमरतिसंवादः
રાગાદિ ભાવથી કર્મબંધ
અશુદ્ધ ચેતનાને ટાળીએ
स्व-परविवेकविज्ञानफलम्
‘હું રાગી’ - તેવું આત્માનુભવી ન માને रुच्यनुयायि वीर्यस्फुरणम्
શુદ્ધ ચૈતન્યસ્વભાવને પ્રગટાવીએ
शुद्धचैतन्यप्रादुर्भावनं मुमुक्षुकर्तव्यम् चेतनस्वभावमीमांसा
આત્મા સર્વથા ચેતન નથી
સર્વથાચેતનપક્ષમાં ધ્યાનાદિ નિરર્થક
ध्यानाद्युच्छेदापत्तिः.
आत्मा कथञ्चिद् अचेतनः .
આત્મા અનાદિ શુદ્ધ નથી નક્ અલ્પાર્થવાચક
'नञ्' ना ७ अर्थ
नञर्थविमर्शः
'अ' तथा ‘नञ्’ना विविध अर्थो
' अचेतन आत्मा' इति वाक्यविमर्शः
આત્મા ચેતન-અચેતનસ્વભાવી
सर्वत्र स्याद्वादो विजयी
ચેતનાનો વિકાસ કરી વિશુદ્ધિ વરીએ प्रयोजनसिद्धये व्यवहारदृष्टिः त्याज्या શુદ્ઘનયને પ્રધાન બનાવતાં સમકિત પ્રગટે. ग्रन्थिभेदपूर्वं नयसमाहारे ज्ञानसिद्धौ
अपि प्रयोजनाऽसिद्धिः . સમ્યગ્ એકાંત ઉપાદેય .
ગ્રંથિભેદના પુરુષાર્થમાં બે નય ભેગા ન કરો शुद्धचैतन्यस्वभावे दृष्टिः स्थाप्याઅર્જુનદૃષ્ટિ કેળવીએ
तृतीयविशेषस्वभावप्रकाशनम्
મૂર્તસ્વભાવનું પ્રકાશન चतुर्थविशेषस्वभावद्योतनम् .
• विषयभार्गदर्शिका •
પૃષ્ઠ
વિષય
१८५२ अमूर्तस्वभावने खोजजीओ
१८५२ | भवभङ्गापादनम् . १८५२ | दुर्भानुविद्ध आत्मा ऽथंचित् भूर्त : શ્રીહરિભદ્રસૂરિજી
१८५३
१८५३ | भूर्तस्वभावनो अस्वीझर सहोष १८५४ आत्मनि मूर्तत्वमीमांसा १८५४ र्मसंबंधथी व भूर्त...
१८५५ श्रायार्यमत निराहर १८५६
कर्मोपाधयः परिहर्तव्याः
१८५६ संसारी = भूर्त, सिद्ध = अभूर्त
१८५६ | मां अभूर्तता पारमार्थिक भूर्तता ઔપચારિક : દિગંબર
१८५७
......
१८५८ |र्मन्य उपाधिखोने टाजीखे १८५८ | भूर्तस्वभावने विहाय हो
१८५८
१८५८
१५५९
१५५९
१८६०
१८६०
१८६१
१८६१
१८६२
१८६२
आहारादिपुद्गलैः देहपुद्गलपुष्टिः .
कर्तृत्व-भोक्तृत्वभावोच्छेदोपायोपदर्शनम् .
સંસાર-મોક્ષમાં આત્મા સમાન
केवलबाह्यक्रियारतः गूढतत्त्वाऽज्ञः સિદ્ધસુખને સમજીએ .
બાહ્ય ક્રિયામાં ગળાડૂબ તત્ત્વદર્શી ન હોય मोक्षोच्छेदप्रसङ्गः .
અમૂર્તતાનો અસ્વીકાર સદોષ पञ्चमविशेषस्वभावप्रतिपादनम्
નિશ્ચયથી આત્મા મૂર્ત નથી .. એકાન્તતઃ મૂર્ત આત્મા અમાન્ય . १८६३ |खेप्रदेशस्वभावनी प्र३पणा.. १८६३ मूर्त्ताऽमूर्त्तस्वभावोपयोगप्रतिपादनम् १८६३ |आन्तिने छोडी .. १८६४ | अमूर्तस्वभाववियार उत्साहवर्ध १८६४ | सिद्धस्वरूपसौलभ्यसाधनसन्दर्शनम् .
१८६५ | षष्ठविशेषस्वभावविद्योतनम्
१८६५ खनेप्रदेशस्वभावनी विद्यारएशा १८६६ नानाधर्मास्तिकायप्रसक्तिः
23
પૃષ્ઠ
१८६६
१८६७
१८६७
१८६७
१८६८
१८६८
१८६८
१८६९
१८६९
१८६९
१८६९
१८६९
१८७०
१८७१
१८७१
. १८७२
१८७२
१८७२
१८७३
१८७३
१८७४
१८७४
१८७४
१८७४
१८७५
१८७५
१८७५
१८७६
१८७७
१८७७
१८७८