SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ C शाखा - ९ : उत्पादादिविचारः त्रिलक्षणात्मकं वस्तु (९/१) एकत्रैव उत्पादादित्रैविध्य स्वीकारः (९/२) सुवर्ण (घट) द्रष्टान्तेन उत्पादादित्रैविध्यम् (९/३-४) उत्पादादौ भेदाभेदयोः सिद्धिः (९/४) कार्यवैविध्ये कारणवैविध्यसिद्धिः (९/५) प्रतिवस्तु अनेकात्मकतासिद्धिः (९/६) ज्ञानाद्वैतवादि योगाचारमतनिरासः (९/७ ) नैयायिकमतनिरासः (९/८) त्रिव्रतद्वारेण त्रिलक्षणसिद्धि: (९/९) त्रयात्मकवस्तुनि अनन्तधर्मात्मकतासिद्धिः (8/s) अन्वय- प्रमेयत्व-ज्ञेयत्वादिषु नैयायिकमतनिरास: (९/९) सर्ववस्तुषु उत्पादादित्रिलक्षणसङ्‌गतिः (९/९) एकस्मिन्नेव द्रव्ये उत्पादादेः सर्वकालीनत्व स्वीकारः (९/१०) पर्यायार्थिकनयेन उत्पादादिभिद्धिः (९/११) 'क्रियमाणं कृतं ' मतसमर्थनम् (९/१२) उत्पन्नपदार्थे पुनरुत्पत्तिविचारणा (९/१३ ) केवलज्ञानादिगुणमाश्रित्य उत्पादादिसमर्थनम् (९/१४ पण) 'जुगवं दो नत्थि उवओगा' वचनभावार्थः (९/१६) निराकारभावेषु उत्पादादिसिद्धिः (९/१७) उत्पादादीनाम् अनेकविधत्वम् (९/१८) सभेद-प्रतिभेदम् उत्पत्तिस्वरूपनिरूपणम् (९/१९-२०-२१-२२) परमाणोः अनित्यतासिद्धिः (९/२२) धर्मास्तिकायादीनाम् उत्पत्तेः समर्थनम् (९/२२) धर्मास्तिकायोत्पत्ती दिगम्बरमतसमीक्षा (९/२३) विनाशप्रकारनिरूपणम् (९/२४-२५) 'परिणाम' स्वरूपदर्शनम् (९/२४) द्विविधविनाशस्य परस्परवैलक्षण्यम् (९/२६) नयमाश्रित्य ध्रौव्यप्रकारप्रदर्शनम् (९/२७) त्रिविधार्थनिरूपणोपसंहारः (९/२८)
SR No.022381
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 04
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages608
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy