SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ शाखा ८ आध्यात्मिकनयनिरूपणं देवसेनमतस्य च समीक्षा अध्यात्मभाषया नयद्वैविध्यम् (८19) शुद्धाशुद्धनिश्वयविचारणा (८/२) निरुपाधिक-सोपाधिकगुणविचारणा (८/२) स्वभावगुणपर्याय-विभावगुणपर्यायविचारणा (८/२) व्यवहारनयस्य भेद-प्रतिभेदनिरूपणम् (८/३) सद्भूताऽसद्भूतव्यवहारनयः (८/३) सारोपानारोप सद्भूतव्यवहारनयः (८/४-५) असंश्लेषित-संश्लेषिताऽसद्भूतव्यवहारनयः (८/६-७) दिगम्बरमताऽऽलोचनम् (CIC) नघन्यादिविभागेन नयप्ररूपणा (८/९) द्रव्य-पर्यायार्थरूपेण द्वौ नयौ, तयोः च सप्तनयेषु अन्तर्भावः (८/१०-१२) अर्पिता ऽनर्पितनयस्वरूपादिविचारणा (८/१०-११) ऋजु सूत्रनयस्य पर्यायार्थिकता (८/१३) चतुर्विधद्रव्यांशविचारणा (८/१३) द्रव्यार्थिक-पर्यायार्थिकनययोः सप्तनयान्तर्भावस्य सिद्धिः (८/१४) नैगमादिनयानां प्रदेशादिदृष्टान्तेन विचारणा (८/१५) ज्ञान-क्रियानययोः सप्तनयवृत्तिता (८/94) दिगम्बरदेव सेनप्ररूपितनवनयनिरासः (८/१६) नयानां सप्तविधत्वसिद्धिः (८/१७) प्रस्थकादिदृष्यन्तेन प्रदेशार्थनयविचारणा (८/१८) व्यवहारनये उपचारवैविध्यम् (८/१९) नयवाक्यमपि सकलादेशस्वरूपम् (८/२०) निश्चयनयेऽपि उपचार- लक्षणयो: स्वीकृतिः (८/२०) सर्वनयानां सत्यत्व-मिथ्यात्वविचारणा (८/२०) निश्चयनय स्वरूपप्रदर्शनम् (८/२१) ९०५ अष्टविधः निश्वयनयविषयः (८/२२) अष्टविधः व्यवहारनयविषयः (८/२३) देवसेनमत परीक्षोपसंहारः (८/२४) मध्यस्थभावेन समालोचनायां दोषाऽभावः (८/२५)
SR No.022380
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 03
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy