________________
शाखा - २ : द्रव्य-गुण-पर्यायभेदसिद्धिः
द्रव्यलक्षणमीमांसा (२/१)
गुण-पर्यायनिरूपणम् (२/२) नानादर्शनदर्शितगुणलक्षणविचारणा (२/२) मुक्तावलीदृष्टान्तेन गुणश्चातळ्यसिद्धिः (२/३)
ऊर्ध्वतासामान्यस्वरूपविमर्शः (२/४) तिर्यसामान्यप्रतिपादनम् (२/५) सदृष्टांतः द्विविधशक्तिस्वरूपविमर्शः (२/६-७) कालप्रभावप्रतिपादनम् (२१८)
नयभेदेन शक्तिभेदः (२/९) शुद्धनिश्चयेन कार्यमानं मिथ्या (२/९) गुणः न शक्तिस्वरूपः (२/१०) गुण-पर्यायतुल्यतास्थापनम् (२/११)
(i) गुणार्थिकनयाऽप्रदर्शनम् (ii) गुण-पर्याययोः औपचारिकभेदः
___गुणार्थिकनयस्य निरासा (२/१२)
परिणाम-पर्यायादिषु अभेदसिद्धिः (२/१२) गुणस्य पर्यायभिनत्वाऽभावः (२/१२) गुणः न पर्यायकारणम् (२/१३)
द्रव्याद् गुण-पर्यायभेदविचारणा (२/१४) सख्याज्ञानं क्षयोपशमजन्यम् (२/१५) संज्ञादिभिः द्रव्यादिषु भेदविचारणा (२/१६)