SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ शाखा - २ : द्रव्य-गुण-पर्यायभेदसिद्धिः द्रव्यलक्षणमीमांसा (२/१) गुण-पर्यायनिरूपणम् (२/२) नानादर्शनदर्शितगुणलक्षणविचारणा (२/२) मुक्तावलीदृष्टान्तेन गुणश्चातळ्यसिद्धिः (२/३) ऊर्ध्वतासामान्यस्वरूपविमर्शः (२/४) तिर्यसामान्यप्रतिपादनम् (२/५) सदृष्टांतः द्विविधशक्तिस्वरूपविमर्शः (२/६-७) कालप्रभावप्रतिपादनम् (२१८) नयभेदेन शक्तिभेदः (२/९) शुद्धनिश्चयेन कार्यमानं मिथ्या (२/९) गुणः न शक्तिस्वरूपः (२/१०) गुण-पर्यायतुल्यतास्थापनम् (२/११) (i) गुणार्थिकनयाऽप्रदर्शनम् (ii) गुण-पर्याययोः औपचारिकभेदः ___गुणार्थिकनयस्य निरासा (२/१२) परिणाम-पर्यायादिषु अभेदसिद्धिः (२/१२) गुणस्य पर्यायभिनत्वाऽभावः (२/१२) गुणः न पर्यायकारणम् (२/१३) द्रव्याद् गुण-पर्यायभेदविचारणा (२/१४) सख्याज्ञानं क्षयोपशमजन्यम् (२/१५) संज्ञादिभिः द्रव्यादिषु भेदविचारणा (२/१६)
SR No.022378
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 01
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages432
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy