________________
[१८] गश् वट्ठणं, पुढविकायं समारनं, जावजीवाए वझए ॥श्णा थाउकायं नहिंसंति, मणसा व. यसा कायसा, तिविहेणं करण जोएणं, संजया सुसमाहिया ॥३७॥ थाउकार्यवि हिसंतो, हिंसर उ तयस्तिए, तस्सेय विविहे पाणे, चख्खुसेय, अचक्खुसे ॥३१॥ तम्हा एयं वियाणित्ता, दोसं पुग्ग वकृणं बाउकायं समारंनं, जावजीवाए वद्यए ॥३॥ जायतेयं न वंति, पावगं जलश्त्तए तिरकमऽन्नयरं सलं, सवउवि दुरासयं ॥ ३३ ॥ पाश्णं पडिणं वावि, उढं अणुदिसामवि, अहे दाहिणउवावि, दहे उत्तरउ विय ॥३४॥ नू. याण मेसमाघाउ, दववाहो नसंसउ, तंपश्व पयावा, संजया किंचि नारने ॥३५॥ तम्हा. एवं वियणित्ता, दोसं दुग्गश् वद्गुणं, अगणिकायं समारंनं, जावज्जीवाए वज्जए ॥३६ ॥ अनिलस्स समारंनं, बुझा मन्नंति तारिस, सावळं बहुलंचेयं, नेयं ताहिं सेवियं ॥३७॥ तालियंट्टेण पत्तेण, साहा विहुयषण वा, नते वीश्चमीबंति,