________________
[१७०] मंचं कीलं च पासायं, समणहा एव दावए ॥६॥ पुरूहमाणी पवडिज्जा (पडिवज्जा) हत्यं पायं व खूसए । पुढवीजीवे वि हिंसेज्जा, जेथ त. निस्सिया जगे ॥६॥ एआरिसे महादोसे, जाणिऊण मदेसिणो। तम्हा मालोद जिक्खं, न पहिगिएहंति संजया ॥६ए ॥ कंदं मुलं पलंबं वा, आमं छिन्नं च सन्निरं । तुंबागं सिगबेरं च, आमगं परिवज्जए ॥॥ तदेव सत्तुचुन्नाई कोलचुन्नाई आवणे । सक्कुलिं फाणिवे पूवं, अन्नं वा वि तहाविहं ॥१॥विकायमाणं पसढं, रएण परिफासियं । दितिथं पडिआइक्खे, न मे कप्प३ तारिसं ॥७२॥ बहुअडियं पुग्गलं अणिमिसं वा बहुकंटयं । अस्थियं तिं. ऽयं बिवं, उच्लुखंमं व सिंबलिं ॥७३॥ अप्पे सिया नोअणजाए, बहुजज्झिय धम्मिए (य)। दिति पडियाक्खे, न मे कप्पश्तारिसं ॥४॥ तदेवुच्चावयं पाणं, अनुवा वारधोयणं । संसेइमं पाउलोदगं, अहुणाधो विवज्जए ॥ ३५ ॥ जं