SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Perotoch 0000000 केयूरांगदकटकैलास्तंभो जिनेन्द्रमख लक्ष्म्याः । सत्कृत्य भुजौ तद्रसमुन्मुद्रयितुं करेये मुद्राम् ॥ १२४ ॥ छुरिकाछविविच्छुरितं रूपरुचि चुंबनोत्कदाममुखम् । सारसनं वद्धांघी सकनकमुद्रौ जिनाध्वरे देधे ।। १२५ ।। इदममलिनसम्यग्दर्शनज्ञानदेशव्रतमय चरितात्माकर्मिकब्रह्मचर्यम् । स्फुरदरमुपवासेनाद्य रत्नत्रयं मे भवतु भगवदर्हद्यज्ञदीक्षाविशिष्टम् ॥ १२६ ॥ नन्वन हृद्युपवीतमर्जुनरुचिप्रव्यक्तरत्नत्रयं ख्याताणुव्रतशक्तिपंचवसुमद्धी भूत्करे कंकणम् । ज्या श्रोणियुजा जिनक्रतुमिति ब्रह्मव्रतं द्योतयन् यज्ञेस्मिन् खलु दीक्षितोहमधुना मान्योस्मि शत्रैरपि ॥ १२७ ॥ " " 'केयूरांगद ” इत्यादि श्लोक पढकर वाजू अंगूठी कडे पहरने चाहिये | यह कडे अंगूठी आदि पहरनेका विधान जानना ॥ १२४ ॥ " छुरिका ” इत्यादि श्लोक पढकर करधनी व चरणमुद्रिका पहरे । यह कटिसूत्रादिविधि हुई ॥ १२५ ॥ “ इदममलिन ” इत्यादि श्लोक पढकर अर्हत्पूजाकी दीक्षाको स्वीकार करे ॥ १२६ ॥ " नन्वनह " इत्यादि श्लोक बोलकर १ केयूरादियुकमुद्रिकास्वीकारः । २ कटिसूत्रादिसमेतचरणोर्मिंकाधारणं । ३ अर्हद्देवयज्ञदीक्षांगीकारः । ४ दीक्षा चिह्नोद्वहनं Con
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy