SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ 'प्र०सा० भान्टी० ९ ॥ अ०२ न्छन्झन्छन् कृत्वाऽनाधपि जन्म सांतममृतं साद्यप्यनंतं श्रितान् । सद्दग्धीनयवृत्तसंयमतपः सिद्धान् भजेर्येण वः ॥ ८७ ॥ oil अनेनाहत्प्रतिमाग्रे सिद्धानामधं दत्वा भक्त्या स्तुवीत। तथाहि ।अर्हत्प्रतिष्ठारंभक्रियायां पूर्वाचार्या नुक्रमेण सकलकर्मक्षयार्थ भावपूजावंदनास्तवसमेतं सिद्धभक्तिकायोत्सर्ग करोम्यहं । इत्युच्चार्य णमो अहरहताणमित्यादि दंडकं पठित्वा थोस्सामीत्यादिस्तवं चाधीत्य सिद्धभक्तिमिमा पठेत् । यस्यानुग्रहतो दुराग्रहपरित्यक्त्वात्मरूपात्मनः सद्व्यचिदचित्रिकालविषयं स्वैः स्वैरभीक्ष्णं गुणैः । सार्थव्यंजनपर्ययैः समवययज्जानाति बोधः समं तत्सम्यक्त्वमशेषकर्मभिदुरं सिद्धान् परं नौमि वः॥ ८८ ॥ यत्सामान्यविशेषयोः सह पृथक् स्वान्यस्थयोर्दीपवचित्तं द्योतकमुनिरन्मुदमरं नो रज्यति द्वेष्टि न । घारावापि तत्प्रतिक्षणनवीभावोद्धराार्पित मामाण्यं प्रणमामि वः फलितहग्ज्ञप्त्युक्तिमुक्तिश्रिये ॥ ८९ ॥ सिद्धोंको अर्घ देवे ॥ ८७ ॥ उसके बाद भक्तिसहित स्तुति करे । वह इस तरह है-प्रथम तो O ॥३९॥
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy