SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ लन्डन्न्लन्टन्छ बिभ्र त्वं विधुजोपवीतयुगपामार्गंधसिद्धौदन क्षीरं सर्ज रसाज्यधूपमजगो रक्षोदिशि स्वीकुरु ॥ ३१॥ हे बुध आगच्छ बुधाय स्वाहा । तच्चाराद्रसयोजनैरुपरि या तद्वद्विमानं मनागूनकोशमितः सपुस्तककमंडल्वक्षसूत्रोब्जगः। पल्यैकायुरिहोपवीतरुचिरोरस्कःपरिवाडतः प्रत्यक् पिप्पलपकपायसहविधूपैर्गुरोऽभ्यर्च्यसे३२ हे बृहस्पते आगच्छ बृहस्पतये स्वाहा । सौम्याश्वेध्युषितस्त्रियोजनमतिक्रांतेभ्रयानं तथा प्रेर्य क्रोशततं त्रिसूत्रफणभृत्पाशाक्षसूत्रैः स्फुरन् । प्रीतः पाशुपते सवर्षशतपल्यायुः प्लवस्थो मरुत काष्ठायां गुडफल्गुपाचितयवानाज्यैः कवे पूज्यसे ॥ ३३ ॥ हे शुक्र आगच्छ शुक्राय स्वाहा । ॥ ३१ ॥ “ तच्चारा” इत्यादि श्लोक पढकर " हे बृहस्पते” इत्यादिसे आह्वानादि करे फिर ओंडीमें "वहस्पतये"लगाकर जलादि द्रव्य चढावे यहांपर पश्चिमदिशामें पीपलकी लकडीसे बनी हुई खीरमें गौके घीसे मिश्रित धूप डाले उससे आहूतियां देवे । यह वृहस्पतकी पूजा || हुई ॥ ३२ ॥“सौम्याश्वे" इत्यादि श्लोक बोलकर “हे शुक्र इत्यादिसे आह्वानादि करे फिर न्
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy