SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ भसा० भाण्टी अ०२ 9000000000000000 सामोदैः स्वच्छतोयैरुपहिततुहिनश्चंदनैः स्वर्गलक्ष्मी लीला(रक्षतौधैर्मिलदलिसुगमरुद्गमैनित्यहृयैः । नैवेधैर्नव्यजावूनदमदमकैर्दीपकैः काम्यधूमस्तूपै पैमनोक्षग्रहिभिरपि फलैः पूजयेत्राईदीशान् ॥ १० ॥ प्रत्येकार्पितसप्तभंग्युपहतैर्धभैरनंतैर्विधिधाच्याभेदतदत्ययैरनुगते न्यक्षेपि लक्ष्ये सदा । तुल्येऽस्मिन् बहिरेतदुद्यतमचिद्रूपं विधातन् समं भोक्षन् मंगललोकवर्यशरणान्येतर्हि सिद्धान् यजे ॥११॥ ओं ह्रीं सामग्रीविशेषविश्लेषिताशेषकर्ममलकलंकतया संसिद्धिकात्यंतिकविशुद्धविशेषाविर्भावादभिन्यक्तपरमोत्कृष्टसम्यक्त्वादिगुणाष्टकविशिष्टां उदितोदितस्वपरप्रकाशात्मकचिच्चमत्कारमात्रपरमंत्रपरमानंदैकमयीं निष्पीतानंतपर्यायतयैकं किंचिदनवरतास्वाद्यमानलोकोत्तरपरममधुरस्वरसभरनिर्भरं कौटस्थामओं ह्रीं कहकर पुष्प चढावै। फिर “ सामोदैः' इत्यादि श्लोक पढकर अर्हतको जलादि अष्ट द्रव्य चढावै ॥९॥१०॥ फिर “प्रत्येकार्पित" यह श्लोक कहकर ओं ह्रीं इत्यादि पढकर पुष्प चढावै। उसके वाद"सामोदैः" यह कहकर सिद्धपरमेष्टीको अर्घ चढावे॥११॥१२॥ बालकन्सन्स ॥२४॥
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy