SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ प्र० सा० ॥१३९ 50005006 | अंतस्तापनिवर्हिणां बहु बहिस्तापच्छिदा शालिना मंदामोदविधायिनीमनुपदामादानुलानालिना । स्याद्वादामृतगर्भिणीं परिणमत्कर्पूररेणुश्रिणा श्रीखंडेन महाम्यखंडमहिमब्रह्माप्तयेर्हरिम् ॥ ५ ॥ गंध । घ्राणाप्रीणनचातुरीचणगुणोत्कर्षाविशेषोन्मिषज्जिघ्रासापरिबद्धधारणिरणत्सारंगगानोन्मदान् | प्रत्याख्यातमघामदान्मधुरिमोद्गारौघवल्गद्रसान् । वाग्देवीमभिपुंजयामि ललितान् शाल्यक्षतानक्षतान् ॥ ६ ॥ अक्षतं । । मंदारादिसुरगुजैः सरसिजैर्जातीजयापाटलामल्लीचं पकनीप कुंदवकुलाशोकादिजैश्च स्मितैः । सत्पुष्पैर्मकरंदमेदुररजः किंजल्कगुंजमद्भृगैः कांचनपुष्पकादिभिरपि प्राचमि जैनीं गिरम् ||७|| पुष्पम् शाल्यन्नं शुचिहेमपात्रनिचितं बाष्पायमाणं मुहुः पक्वान्नं घृतपाकखंड तुहिनव्योषादिसंस्कारवत् । नानाव्यंजन जातमुत्कटरसं रोचिष्णुपुष्यद्रुचे रुच्यै चारु चरूकरोमि भगवद्वाग्देवतायाः पुरः || ८ || नैवेद्यम् | | विश्वोद्योत परंपराकृतहरिच्चक्रांधकारोदयैर्नित्यानंदसुधास्रुतं नयनमुत्पीयूषवर्षक्रियैः । स्वस्त्याशीःस्तुतिगीतमंगलमिलद्वादित्रनादोल्बणं श्रीवाणीं मणिदीपकैरुपचराम्या रूढभा क्तिग्रहः || ९ || दीपम् || धूपैर्योग विशेष सज्जित जगद्बाणैकपेयस्फुरत्पर्यायांतर चारुगंधलहरीरज्यन्निलिंपव्रजैः । नासा हृद्गलनेत्रतर्पणतपन्मृद्वग्निसंगाच्छलद्धूमव्याप्तककुन्मुखैर्भगवतीं गां धूपयाम्याहतीम् ॥ १० ॥ धूपं आम्रैर्लुबिमनोरमैरुपचितैश्चोचैर्गुलुछो चितैर्मोचै जैबुभिरम्बुदोदयमुदैरन्यैरपीदृग्विधैः । ईषत्पक्कसुपक्वपाकविहितैौत्सुक्यामवाने तर वक्त्युद्यद्र सवर्णगंधसुभगैश्वाये जिनोक्तिं फलैः ॥ ११ ॥ फलं । Decor प०शि० ॥१३९॥
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy