________________
प्र०सा०
॥ १२९ ॥
एतत्पठन्नच समंतात् परामृशेत् । गुणारोपणम् । ओं ह्रीं णमो सिद्धाणं सिद्धपरिमेष्टिभ्यो 1 नमः अत्रागच्छ । ओं ह्रीं तिष्ठ २ ठ ठ स्वाहा । ह्रीं मम सन्निहितो भव २ वषट् स्वाहा । आवाहनादिमंत्रः । असि आ उ सा सिद्धाधिपतये नमः । तिलकमंत्रः ।
ततश्च मुखवस्त्रादिविधीन कृत्वावहेत् क्रियाम् । सिद्धभत्तयैवमाचार्याद्यचन्यासेपि कल्पयेत्।। ओं ह्रीं सिद्धाधिपतये मुखवस्त्रं ददामीति स्वाहा । मुखखस्त्रमंत्र । ओं ह्रीं सिद्धाधिपतये || मुखवस्त्रमपनयामीति स्वाहा । श्रीमुखोद्घाटनमंत्रः । ओं ह्रीं सिद्धाधिपतये प्रबुध्यस्व २ ध्यातृजनमनांसि पुनीहि पुनीहीति स्वाहा | नेत्रोन्मीलनमंत्रः । ओं ह्रीं सिद्धाधिपतिं तीर्थोदकेनाभिषिंचामीति स्वाहा । तीर्थोदकस्नपनम् । ओं ह्रीं पुंड्रेक्षु प्रमुख र सैराभिषिंचामीति स्वाहा । रसस्नपनं । ओं ह्रीं हैयंI गवनघृतेन स्नपयामीति स्वाहा । वृतस्नपनम् । अह्रीं धारोष्णगव्यक्षीरपूरेणाभिषुणोमीति स्वाहा । दुग्धस्नपनं । ओं ह्रीं जगन्मंगलेन दना स्नपयामीति स्वाहा । दधिस्नंपनं । अह्रीं दिव्यप्रभूतसुरभिकपायद्रव्यकल्कक्काथ चूर्णैरुपस्करोमीति स्वाहा । उद्वर्तनादिविधानम् । ओं ह्रीं विचित्र पवित्रमनोरमफलैरमाके ऊपर पुष्पांजलि क्षेपण करे। उसके बाद “ आकारै " इत्यादि बोलकर प्रतिमाका चारों तरफसे स्पर्श करे ॥ १७ ॥ “ ओं ह्रीं " इत्यादि मंत्रसे आवाहनादि करे “ असि ” | इत्यादि तिलकमंत्रसे तिलकदान विधि करे । उसके बाद मुखोद्घाटन नेत्रोन्मीलन सिद्ध| भक्ति आदि विधी करे । इसीतरह आचार्य आदिकी भी प्रतिमास्थापनामें पूर्वकथित
1
Genrece
भा०टी०
अ० ६
॥ १२९ ॥