SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ प्रसा० पंचमोऽध्यायः॥५॥ भाटी. ॥११७॥ अ० अथातो अभिषेकादिविधानान्यनुसूत्रयिष्यामः । तद्यथा आश्रुत्य स्नपनं विशोध्य तदिला लब्धां चतुःकुंभयुक कोणायां सकुशश्रियां जिनपतिं न्यस्ता तमाप्येष्टदिक् । नीराज्यांबुरसाज्यदुग्धदधिभिः सिक्त्वा कृतोद्वतनं सिक्तं कुंभजलैश्च गंधसलिलैः संपूज्य नुत्वा स्मरेत् ॥ १॥ इत्यभिषेकविधानं । अथ चलजिनेंद्रप्रीतविंबप्रतिष्ठाचतुर्थदिनस्नपनक्रिया। तत्रेयं कृत्यप्रतिज्ञा भगवन्नमोस्तु ते एषोऽहं चलजिनेन्द्रप्रीतींववप्रतिष्ठाचतुर्थदिनस्नपनक्रियां कुर्यामिति । शेष समानम् । अथ चलजिनेंद्रप्रीतीवंबप्रतिष्ठाचतुर्थीदनस्नपनक्रियायां पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थी भावपूजावंदनास्तवसमेतं सिद्धभक्तिकायोत्सर्ग करोम्यहं इत्युच्चार्य सामायिकदंडचतुर्विंशतिस्तवौ पठित्वा । । अब अभिषेक आदिकी विधि कहते हैं । वह इसतरह है-वेदीके चारों कोनोमें जलसे भरे हुए घड़े रखकर भूमिको पवित्रकर वीचमें सिंहासनपर जिन प्रतिमाको विराजमान कर | पंचामृताभिषेक करे । उसके बाद उन जलपूर्ण घड़ोंसे अभिषेक करके पूजा करे ॥ यह अ ॥११७॥
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy