SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ प्र०सा० कन्छन् ॥११२॥ अ०४ स्वीकार्यापि शिवाय सद्वृतमिमे कुर्मोवतार्यार्तिकं भान्ट्री तस्योक्षिप्य च धूपमध्वमघहत्तच्छ्रीमुखोद्घाटनम् ॥ १८३ ॥ ॐ उसहादिवढमाणाणं पंचमहाकल्लाणसंपण्णाणं महइ महावीरवड्डमाणसामीणं सिझउ मे है। है। महइ महाविज्जा अड्डमहापाडिहेरसहियाणं सयलकलाधराणं सज्जोनादरूवाणं चउतीसातिमयविसे-21 ससंजुत्ताणं वत्तीसदेविंदमणिमउडमत्थयमहियाणं सयललोयस्स संतिपुटिकल्लाणाओ आरोगाकराणं बलदेववासुदेवचक्कहररिसिमुणिजदिअणागारोवगूढाणं उहयलोयसुहयफलयराणं थुइसयसहस्सणिलयाणं परापरपरमप्पाणं अणाइणिहणाणं वलिवाहुवलिसहिदाणं वीरवीरे ओं हां क्षां सेणवीरे वड्डमाणवीरे हंस जयंत वराइएवज्जसिथलंभमयाणं सस्सदवंभपइट्टियाणं उसहाइवीरमंगलमहापुरिसाणं णिच्चकालपइट्ठियाणं इत्थ सण्णिहिदा मे भवंतु मे भवंतु ठ ठ क्ष क्ष स्वाहा । श्रीमुखोद्धाटनमंत्रः । येनोन्मील्य समस्तवस्तुविशदोद्भासोद्भटं केवलज्ञानं नेत्रमदर्शिमुक्तिपदवी भव्यात्मनामृव्यथा । तस्यात्रार्जुनभाजनार्पितसिता क्षीराज्यकर्परयुक् वक्रस्वर्णशलाकया प्रतिकृतौ कुर्वे दृगुन्मीलनम् ॥ १८४ ॥ वाचन विधि हुई । अब केवलज्ञान कल्याणका स्थापन करते हैं-" इत्यक्षु” इत्यादि श्लोक | तथा ओं उसहा" इत्यादि श्रीमुखोद्धाटन मंत्र बोलकर भगवानके मुखको उघाड़े ॥१८३॥ 16 ॥११२० “येनो" इत्यादि तथा “ओं नमो” इत्यादि नेत्रोन्मीलनमंत्र बोलकर नेत्रोंको उघाड़े ॥१८४॥
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy