SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ प्र० स० ●१११ ॥ Dece वलिवर्तिकास्थापनम् । सूत्रार्थैरिव निर्मलैर्मतिफलैराह्लादिभिः शीतलैः पीयूषैरिव जीवनादिकगुणग्राम स्फुरगौरवैः । पूर्ण तीर्थजलैः सुपल्लवमुखं क्षं सदूर्वाक्षतं दिव्यांगं दधतं न्यसामि धृतये भृंगारग्रेईतः । १७४ ॥ भृंगारस्थापनम् । एवं देवे विश्वदेवात्तसेत्रे न्यस्तेर्चायां चारुवस्तूपचारैः । व्यक्तात्यंतोदात्तशस्तानुभावे प्रातुंकामानर्धमभ्युद्धरामः ॥ १७५ ॥ पूर्णाम् । आदिनाथस्तु नः स्वस्ति स्वस्ति स्तादजितेश्वरः । शंभवो भवतु स्वस्ति भूयात्स्वस्त्यभिनंदनः || १७६ ॥ अस्तु वः सुमतिः स्वस्ति पद्माभः स्वस्ति जायताम् । सुपार्श्वः स्वस्ति भवतात् स्वस्ति स्ताच्चंद्रलांछनः ॥ १७७ ॥ प्रकाशित करके चढावे ॥ १७३ ॥ “ सूत्रार्थे” इत्यादि बोलकर जलसे भराहुआ सोंनेका छोटा कलश चढावे ॥ १७४ ॥ “ एवं देवे " इत्यादि बोलकर पूर्णार्थ चढाये ॥ १७५ ॥ " आदि 0006 भा०टी० अ० ४ ॥ १११ ॥
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy