SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ अंब प्रसीद दृशमेषु चतुर्निकायगीर्वाणभर्तण निधेहि सनम्रवत्सु। एतास्वपींद्रदयितासु ललाटघृष्टपादाग्रभूषु मुदमुल्बणयस्मितेन ॥९॥ नित्यश्रियेभ्युदयदुर्मदिनां त्वयीशे त्वज्योतिरेतदपि नः परमक्तवत्याम् । कर्मस्विहाभ्युदयिकेषु मतेति कोद्य पाच्याशयोस्तमयपाक्युदयार्कसूतेः॥११॥ मनाः निमज्जति जगत्यमूनि मंक्ष्यंति वा मोहार्णवे कः।। इहोपगृाह्नति भवादृशीक् सर्वज्ञबीजं यदि न प्रसूते ॥ ९२ ॥ त्वं कल्याणी त्रिभुवनजनन्येकसूरय्यास त्वं । कीर्तिर्योत्स्ना किरयति सदा क्षालयंती जगत्ते । स्त्रीसोंग्रे गणयति शिवांगेष्वपि स्वं त्वमेव त्वत्पूताः स्मो नियतमधुना विश्वमान्ये नमस्ते ॥ ९३ ॥ पीठिकायां कुंकुमाक्तकुसुमानि क्षिप्त्वा प्रणमेत् । जिनदेवीं जिनाभ्यां स्तुत्वा दिव्यांवरादिभिः। प्रसाद्यानंदनाटयेन स्वयं चाराध्य तं पुनः९४|| प्रतिमाको रखा जाता है ॥ ८९ ॥ अब जिनमाताके अभिषेककी विधि कहते हैं- “अब प्रसीद " इत्यादिसे लेकर तिरानवै तक श्लोक बोलकर वेदीमें कुंकुमसे मिले हुए फूलोंको डालकर प्रणाम करे ॥९०।९११९२१९३॥ उसके वाद जिनदेवीको उत्तम वस्त्रादिसे पूज तथा - -
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy