SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ शच्यादिभिः श्यादिभिरप्युदारं देवीभिरातोज्ज्वलमंगलाभिः । पुरस्सरंतीभिरिवाप्सरोभिरग्रे नटंतीभिरुपास्यमानः ॥ ४२ ॥ शेषैस्तु शऊर्जय जीव नंद प्रसीद श्वश्वत्पतप क्षिपारीन् ।। इत्यादि वागुल्वणितप्रमोहैर्मुहुः प्रमनैरुपहार्यमाणः ॥ ४३ ॥ सुरैः स्फुटास्फोटितगीतनृत्यवादित्रहास्योलुतवालितानि ।। समंगलाशीर्धवलस्तुतीनि स्वैरं सृजद्भिः परिचार्यमाणा ॥ ४४ ॥ अहो प्रभावस्तपसा सुदूरमपि वजित्वा प्रतिमास्वपीक्ष्यः । यः सैष साक्षाद्धृवमीक्षितोहनभेद्यनादिः स्वयमात्मबंधः ॥ ४५ ॥ सविस्मयानंदमिति ब्रुवाणैरालोक्यमानोभिमुखागतैः खे । देवर्षिभिः स्पर्धितदेवयुग्मं नभोगयुग्मैरपि सेव्यमानः ॥ ४६॥ प्रदाक्षिणाध्वव्रजनेन नीत्वा पूर्वोत्तरस्यां दिशि मेरुशृंगम् । निवेश्य तत्रत्यशिलोद्यपीठे क्षीरोदनीरैः स्नपितः सुरेन्द्रः ॥ ४७॥ तं देवदेवं जिनमद्य जातं शय्यास्थितं लोकपितामहत्वम् । इमं निवेश्योत्तरवेदिपीठे माग्वक्रमस्मिन् विधिनाभिषिचे ॥४८॥ बोलकर पांडुकशिलाके ऊपर सिंहासनपर विराजमान करे ॥ ४१।४।४२४४४५४६४७७ ४८ ॥ उसके वाद आकर शुद्धिके अभिषेक स्वरूप जन्मभिषेकको दिखलाते हैं । “ रत्न"
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy