SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ओं रक्तवर्णे चतुभुजे पुष्पमुखकलशहस्ते ह्रीदेवि इदं.................. उद्यंतं सहतोभितो हरिधनुष्की रविं सीकरैमोवी निषधस्य चुंबति महापद्मादपि ज्यायसी । कंजादेत्य तिगिंछ एधितरुचे(यें परं पुष्यतीं। या जैनां भजतेंबिकामुपहरे तां चीनवर्णी धृतिम् ॥ २३३॥ ओं सुवर्णवर्णे चतुर्भुजे पुष्पमुखकलशहस्ते धृति देवि इदं.................... । पाश्र्वोद्भासिविचित्ररत्नरुचिरां वैडूर्यगात्री गदा द्वीपेनेव धृतां पुनात्युपरिमे नीलाचलं नीरजात् । भातः केसरािण श्रियैत्य विधिवद्या सज्जयंती स्तुती रुक्माभा वरिवस्यतीशजननी तां कीर्तिमाम्यहम् ॥ २३४ ॥ ओं सुवर्णवणे चतुर्भुने पुष्पमुखकलशहस्ते कीर्तिदेवि इदं............. भास्वद्भक्तिविचित्रितोभयवपुर्भागेंद्रनागपती-- क्षिष्णो रुक्मिागिरेमहांतमुपरित्यं पुंडरीकं श्रितात् । स" त्यादि बोलकर धृति देवीको जलादि चढाये ॥२३३, “पावो" इत्यादि तथा “ओं? स" इत्यादि बोलकर कीर्ति देवीको अर्घ चढावे ॥२३४॥ "भास्वद्भ" इत्यादि तथा “ओं| स" इत्यादि बोलकर बुद्धिदेवीको जलादि चढावे ॥ २३५ ॥ "रत्ना" इत्यादि तथा "ओं कन्छन्
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy