SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ शुभ्रान् प्रकुप्तशरणोत्तममंगलार्थान् कुंभान मुखार्पितसुपलवमातुलिंगान् । स्रक्चंदनाक्षररुचोंबुभृतानिवेश्य मूत्रेण पंचरुचिना त्रिगुणं वृणोमि ॥ २१० ॥ कळशाष्टकस्थापनम् । बाणैर्जयाय सिद्धार्थैरर्थसिद्धथै यवारकैः। संतानवृद्धयै च चतुर्वेदीकोणान विभूषणः२११ वाणचतुष्टयादिस्थापनम् । सगुडलवणां सलोष्टी पांडुशिलासोदरेसु सूत्रताम् । भोगोपभोगसंपत्मथनी वेद्यां पुरः शिलां निदधे ॥ २१२ ॥ ओं सर्वजनानंदकारिणि सौभाग्यवति तिष्ठ २ स्वाहा । शिलास्थापनम् । हैमं रूप्यं चांदनमाहोस्वित् क्षीरवृक्षजं पट्टम् । __ धौतसितवस्त्रपिहितं प्रभुमधिकर्तुं न्यसामि वेद्यतः ॥ २१३ ॥ ओं भद्रासनश्रियै स्वाहा । पट्टस्थापनम् । अथ पीठचतुष्टयार्चनम् । ___ तद्वेदीचतुरंतसांगुलवितस्त्युद्देशशुंभत्कर-- व्यासायामयुतासनेषु कमलान्यालख्य तत्कर्णिकाः । त्यादि श्लोक बोलकर आठ कलशोंका स्थापन करे ।। २१० ॥ "वाणै" इत्यादि श्लोक पढकर वाण आदि चार द्रव्योंको स्थापन करे ॥ २११ ॥ "सगुढ" इत्यादि तथा “ओं" इत्या-2 दिबोलकर शिलाकी स्थापना करे ॥२१२॥ "हेमं" इत्यादितथा “ओं" इत्यादि बोलकर
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy