SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ओं आं क्रों ह्रीं यमागच्छागच्छ यमाय स्वाहा । आरूढं धूमधूम्रायतविकटसटास्ताग्रदिक्क्ष रूक्ष्मा लक्षाक्षावशिष्टास्फुटरुदितकला योद्रमाभांगमृक्षम् । क्रूरक्रव्यात्परीतं तिमिरचयरुचं मुद्गरक्षुण्णरौद्र क्षुद्रौघं त्रात याम्या परहरतमहं नैर्ऋतं तर्पयामि ॥ १९० ओं आं क्रौं ह्रीं नैर्ऋत्यागच्छागछ नैर्ऋत्याय स्वाहा । नित्यांभः कोलिपाडूत्कटकपिलविशच्छेदसोदर्यदंतप्रोत्फुल्यत्पनखेलत्करकरिमकरव्योमयानाधिरूढम् । खन्मुक्तापवालाभरणभरमुपस्थादारादृताक्षं स्फूर्जद्भीमाहिपासं वरुणमपरदिग्रक्षणं प्रीणयामि ॥ १९१ ॥ ओं आं क्रों ह्रीं वरुणागच्छागच्छ वरुणाय स्वाहा । वल्गच्छंगाग्रभिन्नांबुदपटलगलत्तोयपीतश्रमाभ्र प्लुत्यस्तस्वातरंहः खुरकषितकुलग्रावसारंगयुग्यम् । "आरूढं" इत्यादि तथा “ओं" इत्यादि बोलकर नैर्ऋत्यको अर्घ चढावे ॥ १९०॥ नित्यांभ" इत्यादि तथा” ओं आं" इत्यादि पढकर वरुणको अर्घ चढावे ॥ १९१ ॥" बला" प्रकटलरललल्लन्छeowe04 -
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy