SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ओं ह्रीं वरुणयक्षाय इदं.................................. | खेटासिकोदंडशरांकुशाब्ज-चक्रेष्टदानोल्लसिताष्टहस्तम् । चतुर्मुखं नंदिगमुत्पलांकभक्तं जपानं भकुटिं यजामि ॥ १४९ ॥ ओं ही भृकुटियक्षाय इदं................. .......................। श्यामस्त्रिवक्रो दुघणं कुठारं दंडं फलं वज्रवरौ च विभ्रत् । गोमेदयक्षः क्षितशंखलक्ष्मा पूजां नृवाहोऽहंतु पुष्पयानः ॥ १५० ॥ ओं ही गोमेदयक्षाय इदं.................................... । ऊर्ध्वद्विहस्तधृतवासुकिरुद्भटाधः सव्यान्यपाणिफणिपाशवरप्रणंता । श्रीनागराजककुदं धरणाभ्रनीलः कूर्मश्रितो भजतु वासुकिमौलिरिज्याम्१५१ ओं ही धरणयक्षाय इदं.................................... । मुद्गमभो मूर्धनि धर्मचक्रं बिभ्रत्फलं वामकरेथ यच्छन् । वरं करिस्थो हरिकेतुभक्तो मातंगयक्षोंगतु तुष्टिमिष्टया ॥ १५२ ॥ सि" इत्यादि तथा ओं ह्रीं बोलकर भृकुटि यक्षको अर्ध चढावे ॥ १४९ ॥ " श्यामस्त्रि" इत्यादि तथा ओं ह्रीं पढकर गोमेदयक्षको अर्घ चढावे ॥ १५० ॥ “ऊर्ध्वद्विहस्त " इत्यादि |तथा ओं ही वोलकर धरणयक्षको अर्घ चढावे ॥ १५१ ॥ “ मुद्गप्रभो" इत्यादि तथा ओं ही सललललललल
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy