SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ भाधी प्र०सा० अ०३ - बालापातरमेरुचूकिकषयोवायभयोलभूतिभूषागनाः । कल्पेंद्राः प्रददामि बोर्षितजिना यक्षेत्र पूर्णाहुतिम् ॥ १२४ ॥ ये चत्वारिंशतेर्भवनदिविषदां व्यंतराणां द्वियुक्तत्रिंशत्संख्यैर्युधान्ना त्रिगुणवमुतैः सिंहसम्राट शशीनः । अप्यय॑ते चतुर्मिः समवमृतिषितैस्तन्मखारंभमुख्या दयां पूर्णाहुतिं वो भवनवनसुरज्योतिरुद्धामरेंद्राः ॥ १२५ ॥ । हात्रिंशत्पूर्णाहुतिः।। इत्यं यथोचितविधिमतिपसिपूर्वयांशदानभृशदीपितपक्षपाताः सर्वश्यज्ञपरिपूर्तिदुरीहितं मे मुख्यानुषंगिकफलैः प्रथयंतु शक्राः ॥ १२६ ॥ इष्टप्रार्थ नाय पुण्यांजलिंक्षिपेत्। इति द्वात्रिंज्ञादिद्रार्चनविधानं अथ पत्रांतरालस्थापितचतुर्विशतियक्षार्चनम् ! नाभेयाद्यपसव्यपार्श्वविहितन्यासांस्तदाराधका अव्युत्पत्रदृशः सदैहिकफलप्राप्तीच्छयाति यान् । आमध्य क्रमशो निवेश्य विधिवत्पत्रांतराळेषु तान् कृत्वारादधुना घिनोमि बलिभिर्यशाचर्तुविंशतिम् ॥ १२७॥ लिये पुष्पांजलिको क्षेपण करे ॥ १२६ ॥ इस तरह बत्तीस इंद्रोंकी पूजाविधि हुई। अब - ब्ल न्सन्सन्सन्लब्स ॥६ ॥
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy