________________
..................।
कन्सन्छन्
इक्ष्वाकुमुख्यकाशीशसुमतिष्ठनृपप्रियाम् । त्वां यजे पृथिवीषेणे सुपार्श्वजिनमातरम्६३ ओं वसुंधरायै....................... मूर्यान्वयं चंद्रपुराध्विचंद्रं श्रिता महासेनमभेदवृत्त्या ।
चंद्रप्रभेशप्रभवप्रभावात् कस्य प्रतीक्षासि न लक्ष्मणेस्मिन् ॥ ६४ ॥ ओं लक्ष्मणायै............ काकंद्यधीशे पुरुदेववंश्ये सुग्रविराजे निरुपाधिरागाम् ।
त्वा पुष्पदंतप्रसवाभिरामे यजामि यज्ञे जय रामिकेस्मिन् ॥ ६५ ॥ ओं रामायै..
त्वां राजभद्र पुरनृप वृषभान्वयदृढरथानुरागस्था। __शीतलजिनाभिनंद्ये वंदे वंद्ये सतां सुनंद्येद्य ॥ ६६ ॥
ओं सुनंदायै............................................ । "इक्ष्वाकु" इत्यादि तथा “ओं ह्रीं” बोलकर वसुंधराको अर्घ चढावे ॥६३॥ "सूर्यान्वयं इत्यादि तथा ओं ह्रीं बोलकर लक्ष्मणाको अर्घ चढावे ॥६४ ॥“काकंद्यधीशे " इत्यादि । तथा “ओं ह्रीं" बोलकर रामाको अर्घ चढावे॥६५॥"त्वां राजभद्र" इत्यादि तथा"ओं ह्रीं बोलकर सुनंदाको अर्घ चढावे ॥६६॥“प्राणप्रियां" इत्यादि तथा “ओं ह्रीं” बोलकर
जा रामाय............