SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ अंबाः संशब्दये युष्मानायात सपरिच्छदाः । अत्रोपविशतैता वो यजे प्रत्येकमादरात् ५६ । आवाहनादिपुरस्सरं प्रत्येकपूजाप्रतिज्ञानाय पत्रेषु पुष्पाक्षतं क्षिपेत् । अथ प्रत्येकपूजा । साकेताधिपमन्वनूकतिलक-श्रीनाभिराजप्रिये सद्वृत्ते पुरदेवसंभवभवद्देवेंद्रसेवोत्सवे । त्रैलोक्याग्रपितामहि स्तुतगुणे स्तुत्यैरपीहाभिदा देवि श्रीमरुदेवि भावयमहं दृष्टिप्रसादेन मे ॥ ५७ ॥ ओं मरुदेव्यै इदं.......................................। मन्विक्ष्वाकुमहोनुबद्धदिनकृदंशस्फुरत्कोशलास्वामिश्रीजितशत्रुपार्थिवमनोरोलंबराजीविनि । विष्वग्बंधुजयप्रदा जितजिनाधीशोद्भवन्यक्कृत--- न्यक्षस्त्रीप्रसवस्मयेंब विजये त्वार्चनधिस्याजये ॥ ५८ ॥ ओं विजयसेनायै. ...................... । पूजाकी प्रतिज्ञा करनेकेलिये पत्रोंमें पुष्प अक्षतोंको क्षेपण करे ॥५६ ॥ “साकेता" इत्या-3 लादि तथा 'ओं मरुदेव्यै' इत्यादि बोलकर मरुदेवीको जलादि आठ द्रव्य चढावे ॥५७॥"मन्वि-|| क्ष्विाकु" इत्यादि तथा 'ओं ह्रीं' बोलकर विजयसेनाको अर्घ चढावे॥५८॥"स्वावस्ति" इत्यादि। - .............
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy