SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ rane.. .C षोढी नयी व्याधिवशोप्यवश्यं नावश्यकं यः सपथाद्यपेक्षम् । धौतासिहस्तां हयगेच्युते त्वां हेमप्रभातं प्रणतां प्रणौमि ॥ ५० ॥ ओं ह्रीं अच्युते........................................ । मार्ग वृषे निश्चलयन विनेयान् प्राभावयद्यः सुतपः श्रुताद्यैः । रक्ताहिगा तत्पणताप्रणाममुद्रीन्विता मानसि मेसि मान्या ॥५१॥ ओं ह्रीं मानसि. ........................................ । योधात्सधर्मस्वतिवत्सलत्वं रक्ता महामानसि तत्मणांमे । रक्ता महाहंसगतेक्षसूत्रवरांकुशस्रक्सहितां यजे त्वाम् ॥ ५२ ॥ ओं ह्रीं महामानसि........................................। सत्पूजावलिदानलालितमनाः स्फारस्फूरद्वत्सलीभावावेशवशीकृताः कृतधियामिष्टाश्च पूर्णाहुतिम् । विद्यादेव्य इमां प्रतीच्छत जिनज्येष्ठाप्रतिष्ठांजसा निष्ठा मुख्यमनोरथान फलवतः कर्तुं यतध्वं मम ॥ ५३॥ मानसीको अर्घ चढावे ॥५१॥ “ योधात् " इत्यादि तथा “ओं ह्रीं" बोलकर महामानसीको अर्घ चढावे ॥५२॥ “ सत्पूजा" इत्यादि बोलकर सबको पूर्णाहुति दे ॥ ५३ ॥ “एवं O NOCOM
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy