SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ मन्न्क लन्स साम्याभ्यासोधदात्मानुभवघनमुदो गिनां नंति वैरं ते सर्वेप्यर्षिता मे त्रिभुवनशरणं साधवः संतु सिद्धथै ॥ २९ ॥ साधुशरणार्घम् । सच्छ्रद्धोपग्रहीतमर्तिमथनाहार्यवैराग्यकृत् सम्यग्ज्ञानमसंगसंगवदधिष्ठानं यदात्मा द्विधा । सिद्धः संवरनिर्जराभवशिवाह्लादावहः केवलि प्रज्ञप्तः शरणं सतामनुमतः सोर्पण धर्मोच्यते ॥ ३०॥ केवलिप्रज्ञप्तधर्मशरणार्धम् । ओं चत्तारिमंगलमित्यादिना स्वाहांतेन पूर्ववदत्राप्यधिवासयेत् । इत्यर्चिताः परब्रह्मप्रमुखाः कर्णिकार्पिताः । संतु सप्तदशाप्यते सभ्यानां शमशणे ३१ __ पूर्णार्धम् । इति द्वासप्ततिदलकमलकर्णिकाभ्यर्चनविधानं । अथ षोडशपत्रस्थापितविद्यादेवतार्चनम्।। ॥ २९ ॥ “सद्धो " इत्यादि पढकर केवलिकथितधर्मशरणको अर्घ चढावे ॥३०॥ “ओंचत्तारि मंगलं " यहांसे लेकर स्वाहातक पहलेकी तरह पाठ करे । “ इत्यर्चिता" ? इत्यादि श्लोक बोलकर पूर्णार्घ चढावे ॥ ३१ ॥ इस प्रकार बहत्तरि पत्तोंवाले कमलके कर्णिका भागका पूजन हुआ । अब सोलह पत्तोंपर स्थित विद्यादेवियोंका पूजनविधान न्छन् ...
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy