SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ प्र०सा० अ०३ न्सन्छन् जळगंधाक्षतप्रसूनचरुदीपधृपफलोत्तमै भाण्टी दैघिदादिमंगलयुतैः पृथुकांचनभाजनार्पितैः । रचितमिमं विचित्रतौर्यत्रिककीर्तनजयजयस्वन शा स्वस्त्ययनेद्धसभ्यमुदमर्घमनयँ परिक्षिपेय ते ॥१४॥ ___ओं ह्रीं अर्ह श्री परब्रह्मणे अनंतानंतज्ञानशक्तये इदं जलं गंधमक्षतान् पुष्पाणि चरुं दीपं । धूपं फलं अर्धे च निर्वपामीति स्वाहा । इमान् मंत्रान् हृद्युच्चारयन् पूजां दद्यात् । एवं सर्वत्र । इति । परमपुरुषार्चनविधानम् । । तद्वीजं परमं सर्वान् विघ्नान येनाधिवासितं । निहंति मूलमंत्राय तस्मै पुष्पांजलिं क्षिपेत्१५ ____ओं नमो अरहंताणं ह्रौं स्वाहा । मूलमंत्रपूजा । ऋषमः केवलज्योतिरुन्मेषाय स्मरंति यम् । तस्मै केवलिमंत्राय ददामि कुसुमांजलिम् १६ । ___ओं ह्रीं है अर्हत्सिद्धसयेगिकेवलिभ्यः स्वाहा । केवलि मंत्रपूजा । क्षत" इत्यादि तथा “ ओह्रीं” इत्यादि बोलकर अर्घ चढावे ॥ १४ ॥ इसतरह परम पुरुष श्री अर्हतदेवका पूजन हुआ। “ तद्बीजं" इत्यादि तथा “ओं नमो” इत्यादि बोलकर मूलमंत्रको पुष्पांजलि चढावे ॥ १५ ॥ “ ऋषयः” इत्यादि तथा " ओं ह्रीं” इत्यादि बोलकर केवलिमंत्रको पुष्प चढावे ॥१६॥ " पुण्यश्रेणी" इत्यादि तथा "ओं अर्ह" इत्यादि पढ- |
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy