SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ 8888888888888888 किमिन्द्रियं कायास्ति किमस्ति तत् प्रयोजनम्। कियन्तो विषया भेदा महान्तो विषया इमे॥ 888888888888888888888888888888888888888888888) प्रत्यक्षं त्रिविधं ज्ञानमवधिः प्रथमं मतम्। मनः परिणतिश्चेति द्वितीयं केवलं परम्॥ (१०७) . इन्द्रियैर्जनितं ज्ञानं परोक्षं परिकीर्तितम्। परयोगं विना क्वापि स्वतो नैवोपजायते॥ (१०८) मतिज्ञानान्वितं ज्ञानं श्रुताभ्याससमुद्भवम्। श्रुतज्ञानं च तद् विद्धि परोक्षमिदमप्यहो॥ 88888888888888888888888888888888888888888888 स्पष्टं प्रत्यमेवेति विशदार्थविबोधकम। अस्पष्टं नेत्रजं ज्ञानं मन्दाद्यर्थ प्रकाशकम्॥ यथोपनेत्रजं ज्ञानं परोक्षं जिनशासने। अन्याधीनेन जायेत हिमाच्छन्ने दिवाकरे॥ SBBBBBBBBBBBBBBBBBBBBBBBBBBBBBS श्रीजैनसिद्धान्तकौमुदी : १६
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy