SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ४४४४४४४888888888888888888888888 (७०४) शास्त्रविशारदा जाता, लावण्यसूरिशेखराः । तेषां पट्टधरा मुख्याः, ख्याताः शास्त्रविशारदाः ॥ (७०५) कवि दिवाकरा दक्षा, सद्व्याकरणरत्नकाः । दक्षसूरीश्वरा जाता: सरल ब्रह्मचारिणः ॥ (७०६) तेषां पट्टधरेणाथ, सहोदरेण देवगुरु प्रसात् श्री सुशीलसूरिणा (७०७) जम्बूद्वीपे प्रसिद्धेऽस्मिन् रम्ये भरते दक्षिणार्दे श्रीमध्यखण्डे साधुना । मया ॥ भरतक्षेत्रके । विराजिते ॥ (७०८) राजस्थाने सुविख्याते, नाकोडा तीर्थके परे । पक्षाघातप्रभावे च स्वास्थ्यलाभः प्रकुर्वता ॥ + (७०९) अश्वबाणनभोबाहु (२०५७ वि.सं.), मिते वैक्रमवत्सरे । जैन सिद्धान्त बोधाय कृतेयं सिद्धान्त कौमुदी ॥ १४४४४४४४४४४४४४४४४४४४४४ श्रीजैन सिद्धान्तकौमुदी : ११६
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy