SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ 9688888888888888888888888888888888888888 88888888888888888888888888888888888888888888 नैयायिकमते शब्दो गुणो नो द्रव्यमीरितम्। क्रियावद् गुणवद् द्रव्यं द्रव्यलक्षणस्वीकृतम्॥ (६५७) क्रियावान् रूपवान् कुम्भः प्रवदन्ति मनीषिणः। गुणे गुणा न वर्तन्ते ते न वा समवायिनः॥ (६५८) कारणत्रितयस्यान्तः गुणा असमवायिनः। पटात्मकस्य द्रव्यस्य तन्तवः समवायिनः॥ (६५९) संयोगा ननु तन्तूनां भवन्त्यसमवायिनः। कुबिन्दयन्त्रव्यापारो निमित्तं कारणं मतम्॥ 8888888888888888888888 शब्दश्च द्विविधः प्रोक्तः ध्वनिवर्णविभेदतः। ध्वनयोऽनेकधा प्रोक्ता वर्णोक्तीष्वादि भेदतः॥ (६६१) तारतम्यं हि ध्वनौ, नैव वर्णात्मके पुनः। वादकानां प्रयासेन ध्वनौ तारतम्यमस्तु 388888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : १११
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy